SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] पोटासंभावनाश्वखुगघातात् । तेस्तैरित्यत्र वीप्सायां द्विरुक्तिः । वीप्सा चात्र पगतपहुन्वगुणेनैव ॥ निस्तबल छेकैप्टोकमानष्टकारिभिः । तेस्तैः । निस्तन्द्रैः । तैस्यटैः । इत्यत्र "घटते" [७] इत्यादिना शपसाः ॥ गायंस्तारं वइंश्छायां व्रजश्चारु वधूजनः । दृश्यतेमिष्टको यूनां कुर्वष्टलतमं मनः ॥ ४८ ॥ ४८. अस्मिन्पुरे वधूजनो यूनामेव ठकश्छलेक इव दृश्यते । फोटक सन । तारं तारस्वरं यथा स्यादेवं गायन् विप्रलम्भादिप्रधानगीतीरुभाग्यंग्छाया रूपलावण्यकान्तिवेपादिकृतशोभां वहन् धारयंश्चारु सलील प्रजन्नत एव यूनां तरुणानां मनश्चित्तं टलैंति विकृवीभवति भचि प्रष्ट तमपि च टलतमं स्मगतिरेकादतिशयेन निःसत्त्वं कुर्वन् । ठफोपि दि टफतागोपनार्थ लोकच्छलनार्थ च तारं गायति छायां शिष्टजनोचितां वेषादिशोभा वहति चारु शिष्टजनोचितं गच्छति ततञ्चूर्णक्षेपादिना लोकानां मनो विनवीकरीतीति ॥ जानंस्थत्कसमान्माणॉश्चरँष्टकारिकार्मुकः। पराग्छयन् भटलोकोस्मिँसायकः शरणार्थिनाम् ॥ ४९ ।। ४९. अतिन्पुरे भटलोकः शरणार्थिनां प्राणैषिणां त्रायको रक्षपोनि । एतेनात्रत्यलोकस्य निर्भयत्वोक्तिः । कीदृक् । चरन् गछन् । तथा प्राणान्मृत्यलमान वृत्कृततुल्यान् यत्कृतवत्स्वान्यादिकार्ये परित्याज्याजानन । एतेन सात्त्विकत्वोक्तिः । तथा टं करोतीत्येवंशीलं टंकारि चितां पाकितागोपनार्थ लोकमगतिरेकादतिशय लति विवीभवान पफा ' दि सीटी एफ infri. ५ . २ सी एफ 'र'. ३ एफ सति. 'नापा. ६ सीरी रक्षाकारको". ७ एफ
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy