SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ [ह०४.४.३५] दशमः सर्गः। ७७१ ३०. केतक्योलिनादैरुचुरिव । किमित्याह । अपिस्फायिपुर्वधितुमनिच्छुः सन्यो मदनं न चाता न पृजयत्येनं मुन्यादिजनं वयं ने न रन्धिम न न हतवन्त. कि तु रंध्म वयमेव त हतवन्त एवेत्यर्थः । तत्तस्माद्य. पिस्फासुर्जीवितव्यादिना वर्धितुमिन्छति सोस्य मदनस्य निचायिता पूँजकोस्त्विति ।। प्याता धनः प्यायितृकाम एवं मनांसि निप्कोष्ठुमलं जनानाम् । ध्यानक्रियानिष्कुपितं तु राज्ञो मनो न निष्कोपितुमीपदासीत् ॥३१॥ ३१. एवमुक्तरीत्या प्याता वर्धिष्णुर्घनो जनानां मनांसि निष्कोटुमाक्रष्टु कामवासनया व्याकुलीकर्तुमित्यर्थः । अलं समर्थ आसीत् । यत: प्यायिता वर्धिष्णुः कामो यत्र सः । राज्ञस्तु कर्णस्य पुनर्मनो निष्कोपितुमीपन्मनागपि नालमासीत् । यतो ध्यानक्रियानिष्क्रुपितं प्रणिधानेनाकृष्टं वशीकृतमित्यर्थः ॥ सगृहीती. । कम्पिति । इत्यत्र "तेर" [ ३३ ] इत्यादिना-ईदै ॥ ग्रहीतुम् । सगृहीतीः । अत्र "गृह्ण" [३४] इत्यादिना दीर्घः ॥ वृग् । सबरीता प्रावरिता। वृड् । वरीता वरिती । ऋदन्त । 'रीत्रीः १ वी यिनका. २ई कास ए'. ३ ए मनामि. ४ वी नि कोष्ट ५ ए ई कुपिन. ६ एकोपितु. १ वी सी त्येत मु. २ ए ई न र'. ३ ए वयमे° ४ एजावत' ५ ए चिंत्तमि. ६ए पूजितो कोस्तिति. ७ डी धिर्ण ८ए मनासि ९६ "टुका. १० ए सी धिष्णुका ११ ए कोपितु. १२ ए कृष्ण व. १३ बी हीती । क. १४ डी ट् ॥ गृही'. १५ ए रीत्या व. १६ ए "ता । ऋद. १७ ए ई दन्ता। द. १८ ई दरित्रीः दरीत्री । म.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy