SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ ७६६ व्याश्रयमहाकाव्ये [कर्णराज शश्वान् शिशीर्वान् । ददृवान् दिदीर्वान् । पटवान् पुपूर्वान् । अत्र "कः सृदृमः" [२०] इति [ वा] ऋः ॥ वध्याः । अत्र "हन" [२१] इत्यादिना वधः । अमाविति किम् । पानिपीष्ट ॥ मा वधीत् । इत्यत्र "अद्यतन्यां वा" [२२] इत्यादिना वधः । वा स्वात्मने । आवधिष्ट । व्याहत ॥ भगात् । अध्यगात् । इत्यत्र "इणिकोईः" [२३] इति गाः ॥ गमयेन् । अधिगम्यते । अत्र "णौ" [२४] इत्यादिना गमुः ॥ भज्ञान इति किम् । प्रत्याययन् ॥ इङ् । अधिजिगांस्यते ॥ हेक् । अधिजिगांसया ॥ इण् । अजिगांस्यैत । इत्यत्र "समीरच" [२५] इति गमुः॥ खनद्धनेनाधिजिगापयिष्यमाणो मयूरोधिजगे सुनृत्तम् । तेनैव चाध्यापिपयिष्यमाणामध्यापिपत्स्वां दयितां च हृष्टः॥२१॥ २१. मयूरो नृत्तमधिजगेधीतवांश्चकारेत्यर्थः । यतः स्वनद्धनेन गर्जता मेघेन क; नृत्तमधिजिगापयिष्यमाणो गर्जया पाठयितुमिष्यमाण इव । तथा तेनैव च वनद्धनेनैव च नृत्तमध्यापिर्पयिष्यमाणां शिक्षयितुमिष्यमाणां स्वां दयितां च मयूरी च हृष्टः सन्मयूरो नृत्तमध्यापिपदपाठयत् । मेघगर्जा श्रुत्वा मयूरदम्पती नृत्ताविति तात्पर्यार्थः।। १ए शुदृप्रः. २ डी यत् । म. ३ सी डी इक । अ. ४ ए सी टी अधिजि. ५ डी "स्यते । . ६एई पाठितु. ७एई व स्व. ८ ईस्वन्द. ९५° xxx दपा. १०बी यिना च. ११ ईच ह।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy