SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ {है. ४.४.१] दशमः सर्गः। ७५९ न पर्यभूत्कं चनं न व्यवोचजपाक्षरं सास्ति रहो ब्रुवाणः । स्त्रीणां समाजे समजे न्वजानां विवाय दृष्टिं स वशी न जातु ॥९॥ ९.स कर्ग उपशमिततमोगुणत्वेन कं चन शत्रुमपि न पर्यभून्न न्यक्तवांस्तथा कं चन न व्यवोचन्न विरुद्धं भाषिवास्तथोपशमितरजोगुणत्वादशी जितेन्द्रियः सन्सोजानां छागीनां समजे नु समूह इव स्त्रीणां समाजे वृन्दे जातु दृष्टिं न विवाय रागण न चिक्षेप किं तु रह एकान्ते जपाक्षरं जापर्वर्ण मन्त्रं ब्रुवाण उच्चारयन्नस्ति स्म तस्थौ ॥ स विट्मज्यां तनुगां प्रवेताहः प्राजिता प्राजनवत्तपोभिः । द्राक्मावयण्य कलयद्भिरंजैर्विघ्नान्भवेतुं श्रियमर्चति स्म ॥ १० ॥ १०. स कर्णोजैः कृत्वा श्रियमर्चति स्म । किंभूतैः । विघ्नानन्तरायान्प्रवेतुं क्षेप्तुं प्रावयण्यं तोत्रदण्डता कलयद्भिर्धारयद्भिः। सौरभीतिशयेन विघ्नविनायकानां वशीकारित्वाद्विघ्नक्षपदक्षरित्यर्थः । कीहक्सन् । प्राजनवत्तोदनतुल्यैरतितीक्ष्णैरित्यर्थः । तपोभिः कृत्वा तनुगामन्तरङ्गां द्विटुमज्या कामाद्यरिषट्कसभा दाक्प्रवेता क्षेप्तात एवाहः पापं प्राजिता ॥ १ए येसूक्त च. २ ए न च व्य. ३ डी जे त्वजा. ४ ए विचायं वृष्टिं स. ५ ए जातुः ॥ स. ६ डी प्रवाता . ७ ए प्राचवण्य. ८ ए 'रवि'. ९ एमर्थति १बी ना छगी. २ ए जे वन्दे. ३ ए विवरनवविमेणचि. ४ सी डी “ण चि. ५ एन्ते पा ६ सी वर्ण म. ७ ए वा. ८ ए यन्वस्ति स तस्थौ. ९ ए गोन्जकृ. १० एमर्थति. ११ ए यदि । सौ. १२ डी भाविजये. १३ ए दिनक्षे. १४ ए रजा दि. १५ ए एवाहः.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy