SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ [ है० ४:३.९२ ] नवमः सर्गः। ७५१ तेष्ठीयेते तो स पेपीयमानौ दृष्ट्यान्योन्यं धाम देधीयमानौ' । -- देदीयन्तेर्थानमेमीय्यमानान्साप्ताश्चाचारॉनसेपीयर्माणाः ॥१७०॥ १७०. धामोद्वाहसंबन्धोत्थं श्रीविशेपं देधीयमानावत्यर्थ विभ्रतौ तौ वधूवरौ तेष्ठीयेते स्मात्यर्थं स्थितौ । कीदृशौ सन्तौ । दृष्ट्या कृत्वान्योन्य पेपीयमानावत्यर्थं पिबन्तौ । तारामेलकं कुर्वाणावित्यर्थः । तथाप्ना वधूवरयोः प्रत्ययिताः स्वजना अमेमीय्यमानानत्यर्थमसंख्यान र्थान्द्रव्याणि ददीयन्ते स्मात्यर्थमन्योन्यं वितेयंत आचारान्दानादीनि विवाहकर्माण्यसेपीयमाणा अत्यर्थमविनाशयन्तः । शालिनी छन्दः॥ जेहीयन्ते ये मदं नैव येद्रीन्मामायन्तेङ्रहीनर्गजांस्तान् । चौलक्यः संवन्धिर्भिर्दीयमानानादायाथामीयमानांश्वचाल ॥१७१ ॥ १७१. अथ विवाहविध्यनन्तरं चौलुक्यः कर्णश्चचाल । किं कृ. त्वामीयमानानप्रतिदीयमानांस्तां संवन्धिभिः श्वशुरचर्यलोकैर्दीयमानांस्तान गजानादाय ये मदं नैव जेहीयन्ते नात्यर्थ परिहरन्ति न कदापि मदरहिता इत्यर्थः । तथा येहीनेश्चत्वारिंशद्वर्पत्वेन परिपूर्णेग्लैः कृत्वाद्रीन्मामायन्तेत्यर्थ मिमते येद्रिप्रमाणाझा इत्यर्थः ।। अमीयमानैरविषीयमाणैनिधीयमानैः पथि पौरलाजैः।। आस्थीयमानः स नवोढवध्वा तया सहोचैनिजहर्नामागार ॥१७२ ॥ १७२. स कर्णस्तया नवोढवध्वा सहोच्चैरुन्नतं निजहर्म्यमागात् । कीहक्सन् । पौरलाजै गेराक्षतैः पथ्यास्थीयमान आश्रीयमाणः । किं १एनी । दिदी'. २ एनिमे. ३ई 'रानसे'. ४ ए वी सी माणा ॥. ५ए 'न्मानाय'. ६ ए नैगजा. ७ ए °लुक्य स ८ ए °मिदीय'. ९ ए °चालः ॥ भ. १ सी धोत्थश्री'. २ बी °यिता स्व. ३ ए यस. ४ ए ख्यामा . ५ डी नान्प्र. ६ ई थाxxयहीनैश्च. ७ ए वगलो'. सी वर्गलो'. ८ सी डी ये गजा म. ९ वी सी डी गरिकाक्ष.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy