SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ ५४४ व्याश्रयमहाकाव्ये [कराजः एषादरिद्राणमुद्यददरिद्रायिका ददौ । तस्यातोदिदरिद्रासोन दरिद्रायिकाभवत् ॥ १५८ ॥ १५८. एषा कन्या यगव्यादि ददौ । कीहक्सती । अदरिद्रौयिकोदारा तथाविद्यमानं दरिद्रोणं दारिद्यं यस्याः सा तथा मुत्कर्णरूपदर्शनोत्थो हर्षों यस्याः सा तथा। अतस्तस्माद्दानाद दिदरिद्रींसोरीश्वरीबुभूपोस्तस्य चित्रकृतो दरिद्रायिका दारिद्र्यं नाभवत् ।। कान्तेरददरिद्रावद्रूपमेपाविभश्च तत् ।। न नाचकाः किं त्वचकादमुनेति न कोन्वशात् ॥१५९॥ १५९. तत्कर्णरूपमेषा कन्याविभश्चात्मपार्श्वेधारयञ्च । यतः कान्तेः सौन्दर्यादिशोभायाः सकाशादददरिद्रावददरिद्रितं परिपूर्णकान्तीत्यर्थः । ततश्चैतां को नान्वशान्नावदत् । कथमित्याह । हे कन्येमुना कर्णरूपेण कृत्वा त्वं न नाचका न नाशोभेथाः कि त्वचकादत्यन्तं त्वमेवाशोभथा एवेत्यर्थ इति ॥ मां रुणो विरुणन्मा स्म मां भिनः संमिनत्म मा । वशं जङ्गमिता तेस्मीत्येषावावद्यत स्मरम् ॥ १६० ॥ १६०. कर्णरूपदर्शनेन स्मरपैरवशत्वादेषी कन्या स्मरमवावद्यताभीक्ष्णमवोचत् । कथमित्याह । हे स्मर त्वं मां मा स्म रुणो मा वाधिटास्तथा मा स्म मां विरुणन्मा विद्विक्षस्तथा त्वं मां स्म मा मा स्म भिनो १ ए वीसीई दायका.२ सी डी त् ॥ कर्ण. ३ ए रुणोन्मा. ४ ए °नत्तमा. १ए यद्रय्यदि. २ ए वी सी ई "दायको . ३ सी डी द्राणा दा . ४ ए सी 'बासौरी'. ५ वी रीवभू. ६ ए भूपास्त ७ ए कान्त सौ. ८ सी त्या त्वमे. ९ एभयाः किं. १० एभया ए°. ११ एई 'नि ॥ मा रु. १२ ए रपवरश: १३ ५ °ा कन्या, १४ डी रमेवावाव'. १५ ए त्या हे. १६ ए मा सामि .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy