SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.७० ] नवमः सर्गः। ७४१ अमात असत । अमाधा. अमथा । अत्र "सनस्तत्रा वा" [६९] इति लुपि सत्यां वा-आत् ॥ कृथा मय्यप्रमादं मा विरुद्धा मेति वादिनि । भूपेकृत हियं वक्तुं सोपारुद्ध संखीं भ्रुवा ॥ १५१ ॥ १५१. सा मयणल्ला हियं लज्जामकृते । ततो भ्रुवा भ्रसंज्ञया सखीं सन्निहितवयस्या वक्तुमुपारुद्ध प्रेरितवती । क सति । भूपे कणे । किभूते । मयि विपयेप्रसादं मा कृथा मयि मा विरुद्धा विरोधं मा कृथा इति वादिनि ।। सख्यूचे त्वमभापिष्ठा अभापिष्ट यथा सुहृत् । इमामन्वग्रहीः पृच्छन्यच्च सत्सु चकाधि तत् ॥ १५२ ॥ १५२. सख्यूंचे । हे महापुरुप त्वमिमां तथा भापिष्ठा यथा सुहृन्मित्रमभाषिष्टावादीत् । यच्च यत्पुनः पृच्छन्कुलादिकं प्रनयन्निमां कन्यामन्वग्रहीः । अस्यां यत्त्वं प्रसादं चैकथेत्यर्थः । तत्सत्सु सज्जनेषु त्वमेव चकाधि शोभस्व ॥ चकाङ्यवहितः श्रोतासि चेदेपा हि नः सखी । अनया द्योतयामाहे कदम्बकुलमुज्वलम् ॥ १५३ ।। १५३. चेद्यदि त्वं श्रोतासि भवसि तदावहित: सावधानः संश्चकाद्धि शोभस्व सावधानो भवेत्यर्थः । एषा कन्या हि स्फुटं नोस्माकं १ ए कृत्वा म'. २ डी नि नृपे. ३ ए सखी भ्र. १ सी डी सात् अ. २ डी सतस्त ३ वी तस्ततो. ४ ५ मुद्राहैं. ५ ए कमें । किं. ६ ए पये:प्र. ७ सी पास्तथा म. ८ ए विरुद्ध मा कुदई. ९ एल्यूचो । हे. १० ए न्यायाम. ११ ए चकात्य'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy