SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ है..४.३.६५.] नवमः सर्गः। स्तौषि वर्णयसि । वदसीत्यर्थः । तथा कस्सिस्तातेति जनकेति रौषि च वक्षि च । तथात्रास्मिन्स्थाने किं किमिति तवीषि वर्तसे कं वा पुरुषं संस्तवीपि परिचिनोषि कस्ते वन्धुरित्यर्थः । किं न रवीषि किमिति ने किंचिद्भवीषि ॥ बोभवीपि बोभोपि । तवीषि तौपि । वीपि रौषि । संस्तवीषि स्तौषि । इत्यत्र "यतु" [६४] इत्यादिना वा-ईत् ॥ कचिम्न स्यात् । वर्वति ॥ कचिनित्यम् । वावदीति ॥ कुतो वाव्यथितेवासीरकारिश्रु यत्किल । किमासीदुर्लभः कोपि यस्तेकाीत्पदं हृदि ॥ १४४ ॥ १४४. कुतः कस्माद्धेतोस्त्वं वाव्यथितेवात्यर्थं दुःखितेवासीरभूः । ननु कथं में व्यथा त्वया ज्ञायते ताह । अकार्पोरेश्रु यत्किलेति । किलेति सत्ये । यदिति क्रियाविशेषणम् । यत्त्वमश्रु नेत्रीम्ब्वकार्यित्त्वमरोदीरित्यर्थः । अथ व्यथाहेतुं स्वयमेवाशक्य पृच्छति । यस्ते हृदि चिचे रूपाधतिशयेन पदमवस्थितिमकार्षीत् स किं कोपि युवा दुर्लभ आसीत् ॥ अकार्षीत् । अकार्षीः । आसीत् । आसीः। इत्यत्र "स" [६५] इत्यादिना-ईत् ॥ १ए °सीचकापारस य. १ ए सि । वेद. २ एपि व. ३ डी पि । तौपि तवीपि । र. ४ ए रवोपि. ५ वी यडतु. ६ ए सी ईत ॥ क. ७ ए मे पा. ८ वी 'त्रा का. ९ ए रख य. १० ए ये । वदि. ११ ए श्रावकार्य. १२ ए अच व्य. १३ सीत् || xxxx व पीडि'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy