SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.४९ ) नवमः सर्गः। ७२९ नाम १२७. तत्तस्माद्धेनोर्नोस्माकं स्वामी जयकेशी ते त्वदर्थमिभान्प्राहिणोच्च । च: पूर्ववाक्यापेक्षया समुच्चय । यद्यस्माद्धेतोस्त्वं मदाजागरीरुद्यम्यभूस्तथा गन्ननगीगहिंमीस्तथा साम मधुरवाक्यमस्र्यंमीश्चाबोचश्च । प्रियवाक्य. सर्वमायसुग्वय इत्यर्थः । तथा नाहयीर्विपद्यपि नाक्लमीन व्यपद इत्यर्थः । तथा नाकग्वी. मपद्यपि नाहमी - हृप्य इत्यर्थः । त्वं महागजो महापुरुपश्चेति तात्पर्यार्थ. ।। श्रान्तांस्तानमवीन्नागान्भाजयन्द्रन्परिच्छदः । अभाजि तु मया देवोनायि चान्मा पवित्रताम् ।। १२८॥ १२८. परिच्छदो मम परिवारः श्रान्तान्वहुमार्गातिक्रमेण खिनांस्ताञ्जयकेशिप्रेषितान्नागान् गजानमवीदृक्षेष्ववनात् । कीहक्सैन् । दून्वृक्षान्भाजयन्नागैः सेवयन् । मया तु मया पुनर्देवः कर्णोभाजि सेवितो देवसेवयात्मा पवित्रतामनायि नीतश्च । देवसेवया ह्यात्मा पवित्रः स्यात् ॥ तं न नापीपटद्राजापपटत्किं तु तुष्टिमान् । मा नाग! जहलन्मा चकलन् गच्छेति चादिशत् ॥१२९॥ १२९. राजा कर्णस्तुष्टिमांस्तुष्टः संस्तं जयकेशिनरं न नापीपीन्न १ ए यन्दूप. २ सी जि त म . ३ ए नाय चा. ४ सी डी °गा हजल'. ५ डी गच्छति. १बी सी डी क्यार्थापे०. २ ए तोस्त्व स. ३ ए नक्षीणर. ४ डी स्यमी प्रावो'. ५ ए वोचः प्रि' ६ ईर्थ । स्तथा. ७ ए °कपी. स. ८ई "पि माह° ९ एविष्य. १० ए ०र्थ । त्व म. ११ ए सड़नृक्षा. १२ डी या पु. १३ ए कौँमा १४ ई तुष्टि'. १५ ए स्तुटिमास्तुष्टः म. १६ ए टन्न न.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy