SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.३० ] नवमः सर्गः। ७२३ श्चित्त उपित्वा स्थित्वा तथास्त्रं शरं कुपित्वा पूर्व न्यस्तं निष्कृष्यात एवामूं मृदित्वा पीडयित्वेति ॥ मुपित्वेव मुमुपिपुः पृष्ट्वेव च पिपृच्छिषुः । विदित्वेव विविदिपुंर्गृहीत्वेव जिघृक्षकः ॥ ११७ ॥ मुष्वेव च सुर्युप्मुस्तामहं रुरुदिपुर्मुहुः । आलिख्यास्मिन्निहानीयाभूवं कृतचिकीर्पितः ॥ ११८ ॥ ११७-११८. अहं कृतचिकीर्पितः कृतकृत्योभूवम् । कि कृत्वा मुहुर्वारंवारं रुरुदिपुस्तहुँ खेन रोदितुमिच्छु. संस्ता कन्यामस्मिन्पट आलिख्य तथेह त्वत्समीप आनीय यथा मुमुपिपुश्चोरयितुमिच्छुर्मुपित्वा मोष्यं चोरयित्वा यथा पिपृच्छेिपु. प्रच्छनीय पृष्ट्वा यथा विविदिपुर्जिज्ञासुर्विदित्वा ब्रेय ज्ञात्वा यथा जिघृक्षको ग्राह्यं गृहीत्वा यथा सुपुप्सुः सुस्वा कृतचिकीर्षित: स्यात् ।। असंशिशयिपुस्त्वेशं सा बुभुत्सुरबुद्ध च । तां भुत्सीष्ठाः कृपीटास्तद्वैदा यन्नलोकृत ॥ ११९ ॥ ११९. सा कन्यासंशिशयिपुः संशयितुमनिच्छनि:संशया सती त्वामेवेशं प्रियं चुभुत्सुर्ज्ञातुमिच्छर दवुद्ध च ज्ञातवती च मम भर्ता १ए पुगृही', २ ई पुत्सुस्ता. ३ ए सी पित ॥ अ. ४ एश ता दु'. ५ ए°कृत. ॥ सा. १ए निकृष्या. ई नि.कृष्या. २ ए वायू मृ. डी वामु मृ. ३ ए कृxxxण्य. ४ वी सी 'दुखें. ५ ए °च्छिपु पृच्छन्नीय. सी च्छिपु प्र. ६ ए विवदिपुजिना. ७ए न्याशसिश'. ८ ई ती त्वात्वा . ९ ए भूतबुद्ध.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy