SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ [है. ४.३.२९.] नवमः सर्गः। ७२१ शयिता पविते तल्पे स्मरवाणप्रधर्षिता । सा पृच्छति तवोदन्तमुदण्डयितपक्षिणः ॥ ११२ ॥ ११२. सा कन्योदीच्या उत्तरस्या दिशो डयिता उड्डीना ये पक्षिणस्तान्कर्णपादिमी आगता इति तवोदन्तं कुशलवार्ता पृच्छति । किंभता सती। स्मरत्राणप्रधर्षितो कामालैः परिभतात एव पविते पवित्रे तल्पे शयिता ॥ प्रस्वेदिताप्रमेदिता धैर्याप्रक्ष्वेदितापि सा । न मर्पितवती तापं सेवित्वाप्यम्बुजस्थितिम् ॥ ११३॥ ११३. सा कन्याम्वुजस्थितिं कमलपत्रशय्यायामवस्थानं सेवित्वापि तापं स्मरोद्रेकोत्थं संतापं न मर्षितवती न क्षान्तवती पद्मसेवया तस्यात्यन्तं समुल्लासात् । कीदृशी। प्रस्वेदिता सात्विकविकारोजृम्भणात्स्वेदं क्षरितुमारब्धा । तथा धैर्याप्रक्ष्वेदितापि धैर्येणामुक्ताप्यप्रमेदितामेदुरा कृशेत्यर्थः ।। डयित । शयिता । पविते । प्रधर्पिता । अप्रक्ष्वेदिता । प्रस्वेदिता । अप्रमेदिता । इत्यन्न "न ढी" [२७] इत्यादिनों को न किद्वत् ॥ मर्पितवती । इत्यत्र "मृषः क्षान्तौ" [२८] इति ने किद्वत् ॥ सेविस्वा । इत्यन्न “क्रवा” [ २९ ] इति किन्न । १ डी ताप से. १ई उद्दीना २ ई तात. ३ ए पठिते. ४ सी वित्रे. ५ एई न. ६ बी सी डी पद्मासे'. ७ ए स्वेवि. ८ सी डी "यितः । श. ९ए __ 'ना को न. १० ए न कि मृद. ११ एति विकि'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy