SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कर्णराजः ] १००. इह चन्द्रपुरे जयकेशी नाम राजास्ति । कीन्छ । ओजसा प्रतापेन बलेन वा द्विपां प्रोणविता छादकोत एव कीया दिशां प्रोणुविता व्यापकोत एव च यं जयकेशिनं रोदसी स्तुत. श्लाघेते वित्तश्च जानीतश्च ॥ कन्या जयति तस्यैषा मयणल्लेति नामतः । समीधेस्या न दध्वंसे कान्तिर्निन्ये जगन्मुदम् ॥ १०१ ॥ १०१. नामतो मयणल्लेति मयणल्लाख्यैपा चित्रपटस्था तस्य जयकशिनः कन्या पुत्री जयति सर्वस्त्रैणादुत्कर्षेणास्ति । यतोस्या: कन्याया: कान्तिः कमनीयता समीये दिदीपे न दध्वंसे न क्षीणा । अत एवास्याः कान्तिर्जगन्मुदं हर्प निन्ये प्रापयत् ॥ प्रोर्णविता । प्रोणविता । इत्यत्र “वोर्णोः" [१९] इतीचा द्वित् ॥ स्तुतः । वित्तः । अत्र “शिदवित्" [२०] इति शिद् हिद्वत् ॥ अविदिति किम् । जयति ।। समीधे । निन्ये । अत्र "इन्ध्यसम्" [२१] इत्यादिना परोक्षा किद्वत् ॥ इन्ध्यसंयोगादिति किम् । दध्वंसे ॥ यौवनेनाथ सस्वञ्ज सा विकारैर्न सस्वने । नष्वा याति स्मराख्यायामास्ते नंष्ट्वालिनमणि ॥ १०२ । १०२. अथ सा मयणल्ला यौवनेन सस्वा आलिङ्गिता परं १ए लिमम. १ एई ह पु. २ ए प्रोर्णवि. ३ ए ययण'. ४ डी दिहीपे. ५एता।. ६ ई शिदिप्ति. ७ए शिडदित् ॥. ८ए अत्रेध्यस. बी मन्धस. ९ ए दध्वसो ॥.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy