SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ [है. ४.३.१३ ] नवमः सर्गः। ७१३ तत्रेक्ष्य लिखितां कन्यामुत्कोभूद्राडुवाच च । ईदृशन्नं मुवै रत्नगर्भाप्येवं न चिन्तयेत् ॥ ९५ ॥ ९५. तत्रालेख्यपट लिखितां कन्यौमीक्ष्यालोक्य गवर्ण उत्कः कन्यां प्रत्युत्कण्ठितोभूत्तथोवाच चें। यथेहक्सर्वोत्कृष्टं रत्नं कन्यारूपमहं सुवै जनयितुं समर्था मतान्तरेणात्र समर्थनाया पञ्चमी । एवं कर्मतापन्नं रत्नगर्भाग्यस्तिामरत्नगर्भा योषिदादीनि रत्नानि गर्भे यस्याः सापि भूरपि न चिन्तयेन् । संभावनेत्र सप्तमी ॥ अभूत् । इत्यत्र "भवतेः सिलुपि" [१२] इति न गुणः ।। सुवै । अत्र "सूतेः पञ्चम्याम्" [१३] इति न गुण ॥ प्रमोमुदीति वंशः को जुबत्या श्रियमेतया। वन्धुतां यन्ति के चास्या नाम तेजुहवुश्च किम् ॥९६ ॥ ९६. अनया कन्यया कृत्वा को वंशः प्रमोमुदीत्यत्यर्थ प्रमोदते । यतो रूपादिगुणातिशयेन वंशस्यैव श्रियं शोभा जुत्या ददत्या । तथास्याः कन्याया: के च वन्धुतां स्वजनतां य॑न्ति प्राप्नुवन्ति तथा ते वन्धवोस्या: किं नाम(मा)जुहवुर्ददुः ।। अधियानस्तदेतस्या अधीयानोन्यदप्यहो । ब्रूह्ययानि यथा तोपं वसु ते जुहवानि च ॥ ९७ ॥ १ई तत्रक्ष्य. २ ए 'त्रेख्य लि'. ३ ए सी डी धुता य. ४ सी डीम् ॥ एतया. ५ ए यया . ६ ए वस्तु ते. १५ न्यामेख्यालो.ई 'न्यामेक्ष्या २ डी च । ईदृ.३ एर्था गता.४ डी प्यास्ताम ५ ए वी सी डी दी र. ६ ए सिजुपि ७ ए सूने प. ८ ए यति प्रा. % ९०
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy