SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ . [है० ४.३.२.] नवमः सर्गः। ७०९ व्यज्ञपीत्याह । द्वारि सिंहद्वारे कश्चिदज्ञायमानश्चित्रकृचित्रकर आसरकुतोपि स्थानादाययो । स आनच्छ बहून्देशानदर्शञ्चामृतानि सः । यानि संचस्करुः पृथ्वीं वितेयानि विसयम् ॥ ९० ॥ ९०. स चित्रकृद्रहून्देशानानछे भ्रान्तवानत एव सोद्भुतान्याश्चर्यकारिवस्तून्यदर्शञ्च । यान्यद्भुतानि पृथ्वी संचस्कररतिशायित्वेनालं चक्रुरत एव यानि विस्मयमाश्चर्य वितरुर्ददुः । अर्थाल्लोकानाम् । एतेनासौ राज्ञोपि किंचिदद्भुतं दर्शयिष्यति तस्मात्प्रवेश्यतामिति राज्ञो वेत्रिणा ज्ञापितम् ॥ सोथानृच्छापादेशात्प्रणम्योचे कृताञ्जलिः । न के सस्मरुरारुस्त्वां तन्मया सर्यसेर्यसे । ९१ ॥ ९१. अथैवं विज्ञत्यनन्तरं स चित्रकृन्नृपादेशात्कर्णाज्ञयानृच्छान्नृपॉन्तिकमागतः सन्प्रणम्य कृताञ्जलिरूचे । यथा राजन् यस्मात्त्वां के नरा न सस्मरुः के च नारु ययुः । न्यायपालकत्वौदार्यादिगुणोपेतत्वेन सर्वैरपि त्वं स्मोभिगम्यश्चेत्यर्थः । तत्तस्माद्धेतोर्मया स्मयसेर्यसे गम्यसे च ॥ अरार्यमाणाः सास्वर्यमाणास्तीवा नैदीः लमम् ।। विसर्यासं शमर्यासं कीर्तिचेच्येत्युपागमम् ॥ ९२ ॥ - १५ शापण. २ बी साश्वर्य'. ३ ए नदी छ. ४ ए विलाय. ५ ए चन्येत्यु'. ६ डी 'त्युपोग. १ ए सी पृथ्वी स. २ए क्रुरुभ ए'. ३ ए चिदेद्भु. ४ ए पिताम्, ५ बी सी प्यन. ६ ए कन्न'. ७ एपातिक. ८ ए सत्पण'. ९ए रुनार्ययुः . १० एणोपित'. ११ सीडीयोभ्यग'. १२ वी तोमया.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy