SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ [है० ४.२.१२१. नवमः सर्गः। भुजौ पुरा यद्धनुर्युवां भजेथे स्म रणायाश्रयेथे स्म तद्धनुरधुना कर्ण उदिते मा भजेथां किं त्वधुना कर्णपादौ युवां भजेतमिति ॥ जयतात् । इत्यत्र "आशिपि” [ ११९ ] इत्यादिना तुझोर्वा तातङ् ॥ पक्षे । जयतु । जय ॥ जगौ । अत्र "आतो णव औ" [१२०] इति णव औः ।। विजयेतीम् । राजेते । भजेथाम् । भजेथे । अत्र "आतामाते'' [ १२१] इत्यादिनात इः॥ भजेतम् । अत्र "यः सप्तम्या:" [१२२] इति-इः ॥ यदि श्रियः श्रयेयुस्त्वां श्रयेयं क्षमाश्रितं कथम् । इति कुधेव यत्कीर्तिर्दिशो दिशमशिश्रियन् ॥ ८७॥ ८७. यत्कीर्तिर्यस्य कर्णस्य यशो दिश: सकाऑदिशमशिश्रियत् । एकस्या दिशोपरदिशं ययावित्यर्थः । उत्प्रेक्षते । क्रुधेव । कथं क्रुदित्याह । यदि त्वां क्षमाश्रितं श्रियः श्रयेयुतत्कथं किमहं त्वां श्रयेयं नैवेत्यर्थ इति । अन्यापि मानिनी सपत्न्याश्रितं पतिम् । यद्येता निर. भिमानत्वात्त्वां सपंन्याश्रितमपि श्रयन्ते तत्किमहमपि त्वां श्रयेयमिति कोपेनोक्त्वा दिशो दिशं श्रयति तामनुनेतुं यस्यां दिशि पतिरभिमुखो भवति कोपात्तस्या दिशो विमुखीभवन्त्यन्यां दिशं श्रयति ॥ १ ए क्रुद्धव. २ एशिश्रय'. १ ए सी व भो ॥. २ए ता । रा'. ३ ए त ६॥ म.सी'त इति । भ. ४ ए शादश. ५ वी प्रेक्ष्यते. ६ सी डी पि कामिनी. ७ ए °मानित्वा'. ८डी पत्न्यः अ. ९सी ल्याप्रयते त. १० ए "नोका दि. ११ सी दि......शो.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy