SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ ६७८ व्याश्रयमहाकाव्ये [भीमराजः] बलं भीमसैन्यं येन । यद्वा भीमचमूलेशेनानिन्दितमविध्वस्तं च वलं यस्य सः । तथा कलचुरि पाञ्चितो नृपः पूजितः स्वसेवकैर्नृपैरापूरितसभः सन्नित्यर्थः । नेत्राभ्यामुदक्तो/कृता या भ्रूस्तया भ्रूसंज्ञया कृत्वा द्वास्थेन का तं दूतं प्रावेशयच्च ॥ ध्वस्त । अग्लुचत् । इत्यत्र “नो व्यञ्जनस्य" [५५ ] इत्यादिना नस्य लुक् ॥ अनुदित इति किम् । अनिन्दित ॥ नेम्रोदक । अत्र "अञ्चोन याम्" [ ४६] इति नस्य लुक् ॥ अनायामिति किम् । नृ(भू)पाञ्चितः ॥ तेनाविकैपितेनाविलगितैः स्पेनिषीदता । नाभाजि विनयो नाभञ्ज्यवष्टम्भः सजन्यशः ॥ २९ ॥ २९. तेन दूतेन विनयः प्रणामाधुचितप्रतिपत्तिर्नाभाजि न भन्नः । कीही तेन । अविक पितेन संक्षोभोत्थस्तम्भादिविकाररहितेन । तथाविलगिते रोगादिनानुपतप्तैः स्वैरात्मीय टैः सह निषीदता चेदिसभायामुपविशता । तथा तेन यशः सजन्बध्नन्नवष्टम्भ ओर्जित्यं नाभजि । तावानेव विनयः कृतो यावता स्वावष्टम्भो न भ्रष्ट इत्यर्थः ।। दर्शन्क्रमुककर्पूरं सोथ रागी रजन्सदः । रजकक्षालितक्षोमचोक्षदन्तांशुरब्रवीत् ।। ३० ॥ ३०. अथ स दूतोब्रवीत् । कीक्सन् । रागी शृङ्गार्यत एव १ सीडी कम्पिते . २ ए°शनकमु. ३ सी डी दन्ताशु. १ए स्वसैव. २ सी क्तोद्वीकृ. डी क्तोद्वीकृ'. ३ वी 'तप्र वे'. ४ वी सी डी 'शा सतावि'. ५ सी कम्पत. दी कम्पिते. ६ ए गितो रो". •ए भव्यैः स. ८ ए°व भौ'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy