SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ भीमराज] श्रीकरीनिकरैः कर्तृभिश्छदिःश्रियं गृहाच्छादकतृणपतिशोभा वनयद्याचयदगीकारयदित्यर्थः । तथा दिव्याः प्रधानाः प्रच्छदा वस्त्राणि येषां ते तथा सादिनोश्ववारा यत्र तन् । ततश्च चेदिपो वेत्रीशेन का कालोचितमाशशासद्भाणितवानचीकरच कारितवांश्च ॥ असस्वामत्ततो द्वास्थ आशशासच पर्षदम् । खाधिकारमवभ्राजद्वाचं चैवमसिस्वदत् ॥ १४ ॥ १४. ततश्चेदिपेन कालोचितस्य भणनकरणविषये व्यापारणानन्तरं द्वास्थोसस्वामत्खामिनमाख्याध्मदादिष्टमधुनैव कैरोमीति चेदिपमुवाचेत्यर्थः । तथा पर्षदमाशशासत्ववचःश्रवणसाभिलाषां चक्रे यतः खाधिकारं विज्ञप्य विज्ञपनरूपमवभ्राजदप्रकटयत् । एतदपि कुत इत्याह । यत एवं वक्ष्यमाणप्रकारेण वाचमसिस्वदच चारुरचनयों स्वाद्वीमकार्षीच ॥ यथासौ वाचमसिवदत्तथा । छत्रैरविभ्रजयोमाबीभसत्कुन्तकान्तिभिः । अबभासँकिरीटोhषारावैरबीभषत् ॥ १५ ॥ खुरात्रैरबभाषक्ष्मामदिदीपदपीपिडत् । भारेण क्रोडदंष्ट्रामप्यपिपीहददीदिपत् ।। १६ ॥ १ एम् । स्याधि . २ सी डी त्रैरावि. ३ ए भ्रमध्यो . ४ ए सत्क्षिरीटोलः हषा. १बी दिमि. २ ए पो वित्री'. ३ ए रत्व का. ४ ए दिन. ५९°षयै भ्या'. ६ एई करिष्ये चे. ७ ए वचत्र. ८ सीडी बणे सा'. ९बी सीडी रूप स्वन्यापारम. १० ए मवाज११ डी या साध्वीम. १२ वी साधीनम.सी साध्वीम.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy