SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ [हे०.४.२.२२. ] अष्टमः सर्गः। ६५९ क्षयं नीयत इत्यर्थः । अहं च त्व च स्वयं युध्यांवहे इत्यभिप्राय इति । तथा सिन्धुपतिश्च हम्मुकोपि स्वयं प्रडुढौके । कीडक्सन् । इपुगणं प्रापयन् प्रियं कुर्वन्नत एव स्फावयन्वर्धयन् ।। रोपयत रोहयत । इत्यत्र "रुहः पः" [१४] इति वा प. ॥ विलीनयत । इत्यत्र “लियो नोन्तः" [१५] इत्यादिना वा नः। विलाययत । इति पक्षोदाहरणं ज्ञेयम् ॥ विलालयत विलापयत । इत्यत्र "लो ल" [१६] इति वा ल ॥ अभिपालयिता । इत्यत्र "पाते." [१७] इति ल' ॥ धूर धूग्श धूग्ण वा । उद्धृनयन् ॥ प्रीशि प्रीग्ण वा । प्रीणयन् । इत्यत्र "धूग्नीगोनः'' [१८] इति नः ॥ यौजाढिकयो च्छन्त्येके । अभिधावयत् । प्राययत् ॥ वाजयत् । इत्यत्र "वो वि" [१९] इत्यादिना जः ॥ पां पाने पैं वा । अपाययत् । अभिशायय । छायय । समवसाययत् । समभिवाययत् । व्याययत् । ह्वाययत् । इत्यत्र "पाशा" [२०] इत्यादिना यः ॥ अनर्पयत् । अरेपर्यत् । ब्लेपयत् । अहेपित । कोपयन् । क्षमाप्यते । प्रापयन् । इत्यत्र “भर्तिी" [२१] इत्यादिना पुः ॥ स्फावयन् । इत्यत्र "स्फीयः स्फाव" [२२] इति स्फाव् ॥ १ई ध्यामहे. २ ए बी सी ई य दु. ३ सी रोह'. ४ वी 'लालययत. डीई लापयत सी ला xxxxx णयन् । इत्यत्र धूरप्री° ५ डी यत् वि. ६ एप । ६. ७ वी - प्रीपण . ८ई यन् । प्रा, ९ई ज | प पा. १०. वी नपय'. ११ सी त । ब्ले'. १२ वी डी ई त् । ब्लेप १३ ए स्फाय स्फा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy