SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ [ हे० ४.१.६४.] अष्टमः सर्गः। ६३१ मापेक्षत्वंप्यत्र समासो नियसापेक्षत्वात् । तथा यदलं केतुभिर्वजैः कर्तृभिर्गगनमाणुनवद्वंहीयस्त्वेनाच्छादयत्तद्वलमये स्वस्याग्रतोचीकरत् । शवभिषणनायासंख्यं सैन्यमये कृत्वा चचालेत्यर्थ.॥ सुप्वापयिषु । इत्यत्र "स्वपो णावु." [ ६२] इति पूर्वस्योत् ॥ अचीकरत् । इत्यत्र "असमान" [३] इत्यादिना पूर्वस्य सनीव कार्यम्॥ असमानलोप इति किम् । अचकथत् ॥ अचीकरत् । इत्यत्र "लघोर" [ ६४ ] इत्यादिना दीर्घः ॥ अस्वरादेरिति किम् । औMनवत् ॥ तं स सिन्धुवहमाप महीं योतस्तरत्क्षितिभृतोददरच्च । नोत्तितीर्घमुदतत्वरदब्धि द्रागसम्मरदपारपयोभिः ॥ ७४ ॥ ७४. स भीमस्तं सिन्धुवहं पञ्चनदाख्यं वहनमाप प्राप यो वहो महीमपारपयोभिरपर्यन्तजलैः कृत्वातस्तरत्प्लावितवान्क्षितिभृतोद्रीनदरच जलाघातैर्व्यदारयच्च । अत एव द्रागब्धिमसस्मरस्मरयामासाथांदब्धि दृष्टपूर्विणो लोकान् । अत एव चोतितीर्घमुत्तरीतुमिच्छं नरं नोदतत्वरद्दुस्तरत्वाशङ्कया नोत्सुकमकार्षीत् ॥ धामपस्पशदपप्रथदम्भोमम्रदत्तटतरूंश्च तरङ्गैः । यस्तटानि मकरैरववेष्टदाविवेष्टदथ कं न भयेन ॥ ७५ ॥ ७५. यो वहस्तरङ्गैः कर्तृभि व्योमापस्पशस्पर्शितवान् । तथाम्भोपप्रथब्यस्तारयत् । तथा तटतरूनमम्रदच्चोन्मूलयामास च । तथा १ए 'दाधिवे' १ सी यशापे २ डी ववही . वीई वहीं. ३ सी सख्यसै, ४ सी कार्य ॥ म. ५ सी दाख्यव. ६ सी ददार. ७सीडीई रत्मार'. ८ डी तिरी.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy