SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ है० ४.१.६१.] अष्टमः सर्गः। ६२९ त्यर्थः । अग्कुिल चटु चाटुकारान्वक्ति । अमुना चेदिना पुनरन्यो जैन शत्रुलक्षणः खलु निश्चयेन भक्तिवाग्भिर्भक्तिप्रधानवचनैर्नाद्रावयिष्यत । एतेनामुनारीणां मानो भग्नो न त्वस्य केनापीत्युक्तम् ।। अस्स चाश्ववलमुटमुत्पिप्रावयिष्विव रयादधिरूढान् । वीक्ष्य सप्ततुरंगी ध्रुवमुत्पुप्रावयिष्यत इनेन न सापि ॥ ७० ॥ ७०. ध्रुवं सापि सकलाश्वोत्कृष्टतया प्रसिद्धापि सप्ततुग्गीनेन रविणा नोत्पुप्रावयिष्यते नोर्ध्व गमयितुमिष्यते । कि कृत्वास्य चेदेरश्ववलं वीन्य । किभूतम् । उटमश्वेपूत्कृष्टमत एव रयाद्वेगादधिरूढानश्ववारानुत्पिप्रावयिप्विवोवं गमयितुमिच्छिव । उटत्वादधिरूढानां रयेणोत्पिप्रावयिपुत्वाचैतदश्ववलं मत्कां सप्ताश्वीमुपरि यान्ती मा भिपिपेणदित्याशङ्कयार्केण नैतदूर्ध्व गमयिप्यत इति संभावयामीत्यर्थः ।। पर्वतप्रनिममस्य महीं पिप्लावयिविभ चिन्तयन्स नियतं न मुदापुप्लावयिष्यत हरिः स्वगजेन।।७१॥ ७१. स ऐरावणवाहनत्वेन सर्वत्र प्रसिद्धो हरिरिन्द्रोपि नियतं निश्चितं मुदा हेतुना स्वगजेनैरावणेन हेतुका नापुप्लावयिष्यत मुदा प्लवमानो हर्षावस्थां प्राप्नुवन्हरिः स्वगजेन प्रयोक्तं नैष्यतत्यर्थ. । कीहक्सन् । अस्य चेदेरिभकुलं चिन्तयन्परिभावयन् । किंभूतं पर्वतप्रतिमं तथा मदपूरैर्महीं पिप्लावयिपु । वृत्तद्वयेनामुनामुत्कृष्टाश्वेभसंपदा दुर्जेय इत्युक्तम् ॥ १सी जन श. २ ए व्यथ । ए° ३ सी डीणां मदो भ. ४ ए नोपुप्रा०. ५ ए प्यति नो . ६ सी त्वा चे. ७ए बी वो ग. ८ एत्वाच्चेत. ९ ई मम स. १० सी ध्यते मु. ११ ए सी मही पि. १२ सी पिप्लव'. १३ सी विष्ट । वृ. १४ ए ययक. 19 १२ १३
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy