SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ भीमराजः नरीनृत्यन्ते । अन्न "क्रमतारी(रीः) [ ५५] इति रीः ॥ नरिनर्ति । नतीति । नरीनृतत् । इत्यत्र "रिरौ च लुपि" [ ५६ ] इति रिरी रीश्च ॥ क्ष्मामनेनिजुरवेविषुरिन्दोर्न ह्यवेविजुरिहेश यशांसि । यानि तेन स पिपति विभीयति तान्यहह सीम जिहीते ॥६॥ ६४. हे ईश ते तव यानि यशांसि क्ष्मामनेनिर्निर्मलीचरवेविपुाप्नुवन्नत एवेन्दोश्चन्द्रान्न ह्यवेविजु व पृथगभवन्निन्दुतुल्यानीत्यर्थः । तानि सं चेदिर्न पिपति त्वदरिभिविलुप्यमानानि न रक्षति न विभर्ति गानेन न पोषयति न धारयति वा नेयात न याति नाश्रयतीर्त्यर्थः । अतश्चाहहेति खेदे कष्टं सीम सकलभूमण्डलव्याप्तिलक्षणा वंद्यशोमर्यादा जिहीते याति भ्रश्यतीत्यर्थः ।। अम्बुधिं प्रसूतिभिः स मिमीते यो मिमासति तदश्वरथेभम् । तं जिजावयिपुरत्र न कालोप्यस्य संयियविपुर्युधि कोन्यः ॥६५॥ ६५. यो नरस्तदश्वरथेभं वस्य चेदेरश्वात्रथान् गजांश्च मिमासति संख्यातुमिच्छति सोम्बुधि प्रसृतिभिश्चलुकैमिमीते संख्याति । तथात्र युधि कालोपि यमोपितं चेदि न जिजावयिपुरस्यातिशूरत्वेन स्वमरणाशट्या नात्मानं गमयितुमिच्छस्ततो युधि कोन्योस्य संयियविपु: संबद्धीभवितुमिच्छुः ।। डी बिभर्ती . १ सी नरिनर्ति । नरी'. २ ए ता री || न. ३ ए वी सीडी “नृत्यत्। ४ सी निर्म'. ५ ए करवेविपु. ६ सी त चिदि ७ ए ई न पो. ८ सी 'समातत.९ सी च्यापिल'. १० सी त्वपोशो'.११ सी योन्यर.१२ यी प्रभूति. १३ सी सी भिध. १४ ए नाम ग'. १५ ए संनियि १६ ए विमि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy