SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ६२२ व्याश्रयमहाकाव्ये [ भीमराजः] अभ्यचिच्छिषति । इत्यत्र "व्यञ्जनस्य” [ ४४ ] इत्यादिना पूर्वस्य व्यअनस्यानादेर्लुक् ॥ तिष्ठेवै । इत्यत्र "अघोषे शिटः" [४५] इति शिटो लुक् ॥ छीचकार । झुडुवे । अत्र “कङश्चन्" [ ४६ ] इति चौ ॥ चोकवीपि किमु चीनपते कोकूयसे किमिति बर्बरराज । कोकवीषि किमु तेजनृपेत्थं वावदीति नृपतीनुवतोसौ ॥ ५८ ॥ ५८. यदा नृपास्तं प्रसादनाय स्तुवन्ति तदासौ लक्ष्मयादिमदेनावहेलया रे चीनबर्बरवेजदेशाधिपाः किमिति पूकुरुथेति निर्भर्त्सयतीत्यर्थः । वृत्तद्वयेनामुनास्यानेके नृपा दासभूताः सन्तीति दुःसाध्यत्वोक्तिः ॥ बेभिदीति स जहेति वनीवश्चीति भेद्यपरिहेयसमर्थान् । जात्वनाकुलमतिर्न सनीस्रंसीति चोन्नतमनोरथशैलात् ॥ ५९॥ ५९. स सिन्धुपतिर्भद्यपरिहेयसमर्थान् भेद्यानुपजापान्निपा. न्बभिदीत्युभयवेतननरव्यापारणादिनात्यर्थमुपजपति । तथा परिहेयान्महादुर्गाद्याश्रितत्वेन बैह्वायाससाध्यत्वात्साधनेप्यल्पफलत्वात्परित्याज्यानपाखहेत्यत्यर्थं त्यजति । तथा समर्थानधिकबलान्नृपन्विनीववीति कुटिलं याति । अन्यदिगभिमुखं यात्राकरणेन समन्विवाम्य तेष्वज्ञायमानश्छलेन पततीत्यर्थः । अत एव शत्रुभयाभावा१२ वी नीसंत्रीति. १जी मिप्यति. २डी क न ॥.३ ई व । टिष्टेव । ३. ४ सीधे शटः. ५री नुक . ६ ए चमै॥. ७ ए कुथै . ८ बी नहया . ९ वी पत्वा. १. ए पाजा. ११ ए पाम्बनी. १२ वी नच्छले'. सी डी "नस्थले ।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy