SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ६०८ घ्याश्रयमहाकाव्ये - [भीमराजः] 02 १४ न्विबोध्य संबोध्यान्वशात्पुनरेवं न कार्यमित्यशिक्षयत् । कथं संवोध्येत्याह । अहो पुरुप हि स्फुटं त्वं रेधिथ घातं कृतवान्न तु न पुनरयं नरो रराध । तथाहो यस्मात्त्वं, विरणिय विरुद्धमवोचस्तत्तस्मादमी नग विरेणुर्यदा त्वं नो बभणिथ नावोचस्तदा क आवभणुः । न केपीषदप्यूचुरित्यर्थः । तस्मात्तवैव दोपोयमित्युक्तं स्यादिति ॥ ज्ञीप्सति । ईप्सति । इत्यन्न "ज्ञप्याप०" [१६] इत्यादिना ज्ञीपीपादेशी न च द्विः ॥ ईर्मुः । अत्र "ऋध ई" [१७ ] इति-ई न च द्विः ॥ धिप्सति । अभिधीप्सति । इत्यत्र "दम्भ०" [१८] इत्यादिना धिणधीपी न च द्विः॥ मोक्षति विमुमुक्षति । इत्यत्र “अव्याप्यस्य मुचर्मोग्वा" [१९] इति वा मोक् न च द्विः ॥ अव्याप्यस्येति किम् । शखं नामुमुक्षत् । सुमिंग । अनिमित्सति ॥ मीति मांडूमींशोHहणम् । नामित्सदपशस्त्रम् ॥ मेति माक्माङ्कमेडा ग्रहणम्। अमित्समाम् ॥ दासंज्ञ । दित्सया । दित्सति । धिरसति लक्ष्मीम् । न धित्सति । इत्यत्र “मिमी." [२० ] इत्यादिना स्वरस्येने च द्विः ॥ मांङ्कमंडोरुदाहरणे स्वयं ज्ञेये । मातेनेच्छन्त्येके । अमिमासस् ॥ समरिप्सत । अलिप्सत । शिक्षत् । अपित्सत् । पित्सते । अन्न "रमलभ." [२१] इत्यादिना स्वरस्येन च द्विः॥ १५ बोधेत्या'. २ ए तु पु. ३ सी नर'. ४ डी ईत् न ५ बी धिपधीपौ. ६ सी विमुक्ष. ७ बी अवाप्य'. ८ ए नानामु. ९ डी डुमेन्ट्र । म. १० ए बी मिन्ट । अ०. ११बी मिच्छति. १२ बी ति मीड मीरशो सीति मी मी . १३ डी मींड मी. १४ ए ड मीग्शो'. १५ सी माक मा० १६ डी मात्र मे.बी माङ्कहा.१७ सीन दिः. १८ बीदिः ॥ माकर्मेडो'. १९ टीप्सत् । मो. २०ी अपि. २१ वी सन् । मि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy