SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [है० १२ १०.] प्रथमः सर्गः । नय इह मर्त्यलोकेन्ध्यादावृच्छन्ति यान्ति । तथा ख ऊर्ध्वलोके परार्छन्ति प्रकण गच्छन्ति । तथाहिसद्मन्यधोलोके च प्रार्च्छन्ति । यतस्तपोमयैस्तपांसि प्रकृतानि कारणतया येपु तैस्तपोमयैः स्वतेजोभिः स्वकीयप्रभावैग्नपेता: संयुक्ता. । तपःप्रभावादनत्यमुनीनां त्रिभुवनमपि गृहागणमित्यर्थ । एवं च तप.प्रभावोपेतमहामुन्यवस्थित्यास्य पुरस्यातिपावित्र्यं सृचितम || __ प्रार्छन्ति । पराईन्ति । इत्यत्र "ऋत्यारुपसर्गस्य"[९] इत्यार ॥ उपसगस्येति किम् । इहर्च्छन्ति । येन धातुना युक्ता. प्रादयस्तं प्रत्युपसर्गसंज्ञास्तेनेह म स्यात । प्रर्पयः ॥ प्रार्पयन्ति शमे धर्मधुरायां प्रर्षभन्ति च । अत्र प्रऋजवन्त्येव दुर्जनेष्वपि साधवः ॥ १५ ॥ १५. अत्र पुरे साधवः सज्जनाः शम इन्द्रियजयविषये प्रार्पयन्ति प्रकर्पण ऋपय इवाचरन्ति । 'कर्तुः विप्'' [३.४.२५.] इति क्विप् । तथा धर्मधुगयां धर्मकार्यप्राग्भागविपये प्रर्पभन्ति प्रकर्षेण ऋपभा इवाचरन्ति यथा धवला: शकटादिधुरं वहन्त्येवं धर्मधुरामिति । अतिधार्मिका इत्यर्थः । अत एव दुर्जनेष्वपि खलेष्वपि प्रऋजवन्त्येव प्रकपेण ऋजव इवाचरन्ति । हितमेव कुर्वन्तीत्यर्थः ।। प्रार्पयन्ति प्रर्पभन्ति । इत्यत्र "नाम्नि वा" [१०] इति वा आर् ॥ केचित्तु पक्षे इस्वत्वमपीच्छन्ति । प्रऋजवन्ति ॥ पाल्कारायितवेणीकाः मलकारायितभ्रुवः । मल्कारयन्ति खे दन्तज्योत्स्नयात्र मृगीदृशः॥ १६ ॥ १ सी डी नेप्विव सा. १ एफ कीयै प्र. २ सी डी प्रतापैर. ३ एफ व म. ४ सी डी '५ क्र. ५ सी डी एफ पि प्र. ६ सी डी चे ऋ.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy