SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ५७४ व्याश्रयमहाकाव्ये [दुर्लभराजः] उवोषेव दिशो वह्निःक्ष्मा बिभायेव कम्पभृत् । न ते तथापि विभयांबभूवुर्मेदिनीभुजः ॥ १२३ ॥ ५२३. वह्निर्दिश उवोपेव । नृपपराजयसूचकोत्पातोद्भवादिशोग्निना दह्यमाना इवालक्ष्यन्तेत्यर्थः । तथा कम्पभृत्क्ष्मा विभायेव । तथाप्येवमुत्पातसद्भावेपि ते मेदिनीभुजो न विभयांवभूवुर्वलावलेपान भीताः ॥ नेन्द्रायो विभयामास विभयांचवान्स किम् । पजिहयांचकाराजौ तैः प्रत्युत चुलुक्यराट् ॥ १२४ ॥ १२४. स्पष्टः । किं तु तैर्नृपैः सहाजौ रणे सति प्रत्युत प्रजिहयांचकार किमेभिरतिहीनैः सह युद्धेनेति लजितः ॥ जिहाय यद्यपि तथाप्यजगावं बभार सः। पुरो दिधक्षोभिरांबभूवेशस्य विभ्रमम् ॥ १२५॥ १२५. स दुर्लभो यद्यपि जिहाय तैः सह युद्धेन लजितस्तथापि तेषां वृथाबलाभिमानापनोदायाजगावं धनुर्वभाराधारयत् । अजगावशब्दः सामान्यधनुष्यपि वर्तते । अत एव पुरस्तिस्रः पुरीदिधक्षोदेग्धुमिच्छोरीशस्य शंभोर्विभ्रमं बिभरांबभूव । पुरो दिधक्षुरीशो मजगावं पिनाकं बभार ॥ तत्रानाविव केपीपुसमिधो जुहुवुर्नृपाः । केपि स्वं जुहवांचक्रुर्विदांचकुर्न तद्वलम् ॥ १२६ ॥ १२६. केपि नृपास्तत्राजावनाविवेपुसमिधः शरैधान् जुहुवुश्चि - - १ ए नैन्द्रा . २ पी स्व जहुवा . ३ ए सी डी जुहुवा. १ए गायः १ बी सी डी रो दपि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy