SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ५७२ ब्याश्रयमहाकाव्ये [दुर्लभराजः स्वस्रोर्दासीर्दयांचक्रे दयामास च दासकान् । दयांबभूव कोशं च सोन्वयामास चाजलम् ॥ ११६ ॥ ११६. स्पष्टः । परं स्वस्रोर्भगिन्योर्दयांचक्रे ददौ । स महेन्द्रः । भाजलं जलमवधीकृत्यान्वयामास चानुययौ ॥ दुर्लभोयांबभूवाथान्वयांचके च नागराद । वाटीषु नासांचकाते नाप्सु चासांबभूवतुः ॥ ११७ ॥ ११७. स्पष्टः । किं तु। अयांबभूव ययौ । अन्वयांचक्रे चानुययौ । तथात्यौत्सुक्यगमनेन वाटीष्वमात्याद्युपवनेषु नासांचक्राते दर्शनकौतुकांन्न स्थितौ ।। आसामासुर्वरीतुं तां ये कासांचक्रिरेपि च । तेस्थुः क्रुधाग्रे तान्दृष्ट्वा स कासामास दुर्लभः ॥ ११८ ॥ ११८. ते नृपाः क्रुधानेस्थुश्छलयुद्धाय स्थितास्तांश्च दृष्ट्वा स दुलभ. कासामास कोपाद्विरुद्धमूचे । ये नृपास्तां दुर्लभदेवीं वरीतुमासामासु स्वयंवरमण्डपे तस्थुः कासांचक्रिरेपि च । दुर्लभवरणे रुष्टत्वाकुर्लभ प्रति विरुद्धानि वचांस्यूचुश्च ॥ कासांबभूवुस्ते दात्समीहामामुराहवम् । ईहांबभूवुर्नामात्यानचेहांचक्रिरे सखीन् ॥ ११९ ।। ११९. ते नृपा दुर्लभं प्रति कासांबभूवुस्तथा दर्पास्ववलौघवले. पादाहव युद्धं समीहामासुरीषुः । अत एवामात्याग्नेहांबभूवुर्युक्तायुक्त. १वी आशामा. १६ ने वा. २ ए काग्निसि. ३१ लाव'. ४ई ससमी.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy