SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ [है० १.२.६.] प्रथमः सर्गः । ऋत रल्ल आदेशो ॥ पक्षे । ऋति । भर्दपभ । भर्तृऋषभाः ॥ टति । होवृतम् । मातृटतम् ॥ तौ च वा । पितृण । पित्लुतम् । पक्षे यथाप्राप्तम् ॥ कृकारः । होटतम् । इत्यत्र "ऋस्तयोः" [५] इति लऋतोः स्थाने यथासंख्यमृता लता च सह ऋकारः ।। मत्तेभ । दृष्ट्व । मण्डितोद्यानेषु । निभोरवः । सर्वतु । महर्पयः । अत्रकार । इत्यत्र "भवर्णस्य" [६] इत्यादिना एदादयः॥ अकारस्य ईत्-ऋत्-लन्निमित्तकानि आकारस्य ईत्-उत्-उत्-ऋत्-लत्-लनिमित्तकानि चोदाहरणानि स्वयं ज्ञेयानि । एवमन्यत्राप्यदर्शितोदाहरणानि स्वयं ज्ञेयानि ॥ ननु "लत रल्ल अलभ्यां वा" [३] इत्यादिसूत्रापेक्षया "क्लति इस्वो वा" [२] इति सूत्रस्य "ऋतो वा तौ च" [४] इत्यस्यापेक्षयों "लत रल्ल अलभ्यां वा" [३] इत्यस्य च प्राथम्यादेतदुदाहरणगर्भाणां दशमाएमनवमश्लोकानां पञ्चमश्लोकानन्तरमुपन्यासः कर्तुमुचितस्तदनु "ऋतो वा तो च" [५] इत्युदाहरणगर्भयोः पाटसप्तमश्लोकयोः। एवं हि सूत्रफमोऽनुसृतः स्यात् । सत्यम् । लाघवार्थम् । एवं एपन्यासे क्रमप्राप्तं भर्तृपभेत्येतद् ऋति “समानानां तेन दीर्घः" [ 9 ] इति दीर्घोदाहरणम् "ऋतो वा तौ च" [४] इत्यस्य वि. कल्पोदाहरणं च युगपद्दर्शितं स्यात्तथा महर्षय इत्येतद् "ऋति इस्वो वा" [२] इत्यस्य विकल्पोदाहरणम् "भवर्णस्येवर्णादि" [६] इत्यंत्रावर्णग्रहणेनाप्तस्य आत ऋति परे भार्योदाहरणं च युगपदर्शितं स्यादिति सर्वमुपपन्नम्। एवमन्यत्रापि व्युत्क्रमोपन्यासकारणानि यथायथं सुधिया स्वयमम्यूह्यानि ॥ इहाण कम्बलार्ण वत्सरार्ण दशार्णकम् । वसनार्ण वत्सतरार्ण प्राण वा न कस्य चित् ॥ १२ ॥ १२. इह पुरे ऋणस्यावयवतया ऋणमृणाणं कलान्तरं कम्बलस्य १ डी वास्ति न. १ एफ तृऋत. २ सी दयश्च ।। ३ सी डी °नि चो. ४ एफ त्-शत्-प्र. ५ सी डी एफ या "कत. ६ वी सी डी दी!'. ७ ए बी त्यत्र व. ८ वी सी डी °थ स्वधि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy