SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ [ई०३ ४.२४ ] सप्तमः सर्गः। ५६३ प्रेषणेन प्रयोक्तृव्यापारे । अनङ्गं किंकरत्वमकारयत् ॥ अध्येषणेन । अनर्ण जीवयन्ती॥ निमित्तभावेन । यान्भिक्षावामयत् ॥ भाख्यातेन । यानागमयत् । अभिनयेन । उमामुद्वाहयन्तः ॥ ज्ञानेन । स्वात्येन्दुमयोजयन् ॥ प्रात्या । स्वदेशात्यस्थिताः सूर्य येत्रोदगमयन् । इत्यत्र "प्रयोकृ" [२०] इत्या. दिना णिम् ॥ वुवू'न् । इत्यत्र "तुमर्हाद्" [२१] इत्यादिना सन् ॥ अतस्सन इति किम् । युयुन्सितुमिच्छन्ति ॥ तद्रहणं किम् । अजुगुप्सिपा ॥ जीवकाम्यया। इदकाम्यसि । स्वःकाम्याः । अत्र "द्वितीयायाः काम्यः" [२२] इति काम्यः ॥ जीवीयत् । इत्यत्र "अमा" [२३] इत्यादिना क्यन् ॥ अमाम्ययादिति किम् । किमिच्छन्ति । स्वरिच्छन्ति ॥ यं पुत्रीयन्तः । काशिराजे पतीयमि । इत्यत्र "आधाराष" [२५] इस्यादिना क्यन् ॥ ऐन्यामिन्द्रति यः शास्त्रे गल्भते न तु होडते । अक्लीवमानेवन्तीशे किमत्र त्वं शचीयसे ॥ ९९ ॥ ९९. अलीबमाने क्लीववदनाचरति शूरेत्रावन्तीशे मालवाधिपे किं त्वं शचीयस इन्द्राणीवाचरसि । य ऐन्यां पूर्वस्यामिन्द्रतीशत्वेनेन्द्रवदाचरति । तथा यः शास्त्रे गल्भते गल्भतेचि गल्भः प्रगल्भस्तद्वदाचरति । शास्त्राणि सम्यगवबुध्यत इत्यर्थः । न तु नै पुनोंडते होडते के होडो मूर्खस्तद्वदाचरति ॥ १बी सी 'ल्यानेन. २ डी न्तिय । यं. ३ सी चि. ४ सीक. होड.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy