________________
५५२
ब्याश्रयमहाकाव्ये [दुर्लभराजः] सावळ्यवहरत्सु मैत्र्यादिना लक्षणोपचैरस्वित्यर्थः । अर्थान्नृपेषु विषये कोटि पणायन् कोट्या प्रत्युपचरन्नित्यर्थः । तथातिधूपायदकं प्रतापातिशयेन संतापयन्तं सूर्यमतिकान्तं दुर्लभं पनायन्स्तुवन् ॥
अविरमन् । भारमद्भिः । परिरमन् । इत्यत्र “व्याकू" [१०५] इत्यादिना परस्मै ॥
परमन् उपारस्त । इत्यत्र "वोपात्" [१०६] इति वा परसै ॥ भासयन्मित्राणि । इत्यत्र "अणिगि" [१०७] इत्यादिना परस्मै ॥ अणिगीति किम् । स्वयमेवारोहयमाणमिभं प्रायुड़। इभेनारोहयत ॥ प्राणिकर्तृकेति किम् । शुष्यति खेदः । शोषयमाणः खेदं वायुः ॥ अनाप्यादिति किम् । सस्कथाः कुर्वन्ति मित्राणि प्रायुक्ताकारयत सत्कथाः ॥ .
चल्यर्थ। चलयन् । कम्पयन् ॥ आहारार्थ । भोजयन् । भाशयन्तः ॥ ९ ॥ 'अध्यापयन्तः ॥ बुध् । बोधयन्तः ॥ युध् । योधयद्भिः ॥g। प्रावयद्भिः ॥ दु । भावयन्निः ॥ त्रु । नावयद्भिः॥ नश् । नाशयद्भिः ॥ जन् । जनयभिः । इत्यत्र "चल्याहारा [१०८] इत्यादिना परस्मै ॥
एकादशः पादः समर्थितः ॥ गोपायतः । धूपायत् । अविच्छायत् । पणायन् । पनायन् । इत्यत्र "गुपोंधूप" [२] इत्यादिनायः ॥ व्यवहारार्थात्पणो नेच्छन्त्येके । पणमानेषु ॥
कन्यां कामयमानस्तामन्येयुः प्राविशत्पुरीम् ।
ऋतीयमानः स्वर्गोप्ता सोथ गोपायिता भुवः ॥ ७६ ॥ ७६. अथान्येशुः स भुवो गोपायिता रक्षिता दुर्लभः पुरीं प्राविशत् । कीहक्सन् । स्वर्गोप्वेन्द्रेण ऋतीयमानो महा स्पर्धमानस्तथा
१ सी णोपाच'. २ए चयर'. ३ डी यन्त्रुव'. ४ डी उपार'. ५ वी "यम् । १. ६ डी ई पणेनें'.