SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ [है० ३.२.१२८. षष्ठः सर्गः। ५०३ बाहू एवातिस्थूलत्वान्नगौ गिरी यस्य हे दुर्चाहुनग त्वमजीवसि कुत्सितं प्राणिपि तस्मात्तिरश्वीनं तिर्यग्मा गा मृत्युभयेन रथं तिर्यग्मा स्म भ्रमयेत्यर्थः । इत्युदित्वोक्त्वा कुमारं मुष्टया निजधान । कीड़ क्सन् । अगतुङ्ग उत्प्लवनेना,लिहत्वादिरिवद्धन्नतोत एव न भ्राजते स्वकालादन्यत्र नभ्रान । नुरत्रापि योज्यः । मेघतुल्यः । तथा नैषां खमस्तीति नखा नखरास्त एवायुधानि यस्य स नखायुधो नु सिंहतुल्यश्च । नखायुध इति नामोपन्यासेनैव नखानामायुधलान्यथानुपपत्त्या सिंहः कृतक्रमोसूचि । अतश्चागतुङ्गत्वादिधमै टस्य तुल्यत्वान्नखायुध उपमानमिति ॥ सर्वधग्भिः । तया । विष्वयम् । देवयम् । इत्यत्र “सर्वादि" [१२२] इत्यादिना दद्रिः॥ सध्या । सम्यम् । इत्यत्र “सह" [१२३] इत्यादिना सध्रिसम्यादेशौ ॥ तिर्यक् । इस्यत्र "तिरसस्तियति" [२४] इति तिरिः ॥ भतीति किम् । तिरश्रीनम् ॥ भवीर । इत्यत्र "नमत्" [१२५] इति नश् मत्स्यात् ॥ भजीवस्यवीर । इत्यत्र "त्यादौ क्षेपे" [१२६] इति नभत् ॥ नग अग । इत्यत्र "नगोप्राणिनि वा" [१२७] इति वा नसोनिपात्यः ॥ नख । नभ्राट् । इत्यत्र “नखादयः" [१२] इत्यदभावो निपात्यः ॥ कथं न नसमस्त्यस्य नखो न न भाजते किं तु प्राजत एवेति नाद । पृषोदरादिस्वाद् [३२.१५५] एकस्य नो लोपे भविष्यति ॥ - १ ए सी हिन. २ एसी मनव. ३बी लिहिला. ४ ए सी "रिबुदन्न'. ५ ए सी डी सिंहक. ६वी क्रमः सूचितः । म. ७ ए सी डी न...भू म. ८ ए गोप्रीणि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy