________________
[है० ३.२.१२८.
षष्ठः सर्गः।
५०३
बाहू एवातिस्थूलत्वान्नगौ गिरी यस्य हे दुर्चाहुनग त्वमजीवसि कुत्सितं प्राणिपि तस्मात्तिरश्वीनं तिर्यग्मा गा मृत्युभयेन रथं तिर्यग्मा स्म भ्रमयेत्यर्थः । इत्युदित्वोक्त्वा कुमारं मुष्टया निजधान । कीड़ क्सन् । अगतुङ्ग उत्प्लवनेना,लिहत्वादिरिवद्धन्नतोत एव न भ्राजते स्वकालादन्यत्र नभ्रान । नुरत्रापि योज्यः । मेघतुल्यः । तथा नैषां खमस्तीति नखा नखरास्त एवायुधानि यस्य स नखायुधो नु सिंहतुल्यश्च । नखायुध इति नामोपन्यासेनैव नखानामायुधलान्यथानुपपत्त्या सिंहः कृतक्रमोसूचि । अतश्चागतुङ्गत्वादिधमै टस्य तुल्यत्वान्नखायुध उपमानमिति ॥
सर्वधग्भिः । तया । विष्वयम् । देवयम् । इत्यत्र “सर्वादि" [१२२] इत्यादिना दद्रिः॥ सध्या । सम्यम् । इत्यत्र “सह" [१२३] इत्यादिना सध्रिसम्यादेशौ ॥ तिर्यक् । इस्यत्र "तिरसस्तियति" [२४] इति तिरिः ॥ भतीति किम् । तिरश्रीनम् ॥
भवीर । इत्यत्र "नमत्" [१२५] इति नश् मत्स्यात् ॥ भजीवस्यवीर । इत्यत्र "त्यादौ क्षेपे" [१२६] इति नभत् ॥ नग अग । इत्यत्र "नगोप्राणिनि वा" [१२७] इति वा नसोनिपात्यः ॥ नख । नभ्राट् । इत्यत्र “नखादयः" [१२] इत्यदभावो निपात्यः ॥ कथं न नसमस्त्यस्य नखो न न भाजते किं तु प्राजत एवेति नाद । पृषोदरादिस्वाद् [३२.१५५] एकस्य नो लोपे भविष्यति ॥
-
१ ए सी हिन. २ एसी मनव. ३बी लिहिला. ४ ए सी "रिबुदन्न'. ५ ए सी डी सिंहक. ६वी क्रमः सूचितः । म. ७ ए सी डी न...भू म. ८ ए गोप्रीणि.