SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [मूलराजः] ४९४ शर्षिकाः । अन्न "शीर्षः" [...] इत्यादिना शीर्षः ॥ उदपेपम् । उदधिकुम्भ । उदवास । उदवाहनाः । अत्र "उदकस्य" [१०४] इत्यादिनोदः ॥ भिन्नोन्य आशूदककुम्भभेत्रोदकुम्भवत्स्वप्रिययोदहार्या । साश्रूदविन्दकविन्दुपयोक्ष्यमाण आपोदकहारभूषाम् ॥८॥ ८०. अन्यो भट उदकहारभूषामुदकबिन्दूनां हाराकारेण पातादुदकस्य यो हारस्तस्य भूषां शोभामाप । कीटक्सन् । उदकुम्भवद्यथा जलंघट उदककुम्भभेत्रा जलघटभेदकेन नरेण भिद्यत एवमाशु भिन्नः कुमारभटेन केनचिद्विदारितः । अत एवोदहार्या पत्युर्जलपानाद्यर्थं जलमानेच्या स्वप्रिययोक्ष्यमाणः सिच्यमानः । कया कृत्वा । अश्रूणि पतिदु.खोद्भूतकष्टोत्थानि नेत्रजलानि तान्येवोदबिन्दवो जलकणाः सह तैर्या सा तथा योदकबिन्दुपतिमूर्छापनोदाय प्रक्षिप्ता जलकणश्रेणिस्तया ॥ सिन्धुदमन्थोदकमन्थजेभोदवज्रनादोगुंदकौदनादी। उदौदनं नूदकवज्रभीमासिना निपिष्टोपि ननर्त कश्चित् ॥ ८१॥ ८१. कश्चिद्भटो ननत महाशूरत्वाद्रणचिकीर्षया ववला । कीदृशः। अश्य एवोदकमिश्र ओदनोर्युदकोदनस्तमत्तीत्येवंशीलः। महाबलत्वादनायासेनारिविनाशक इत्यर्थः । अत एव सिन्धोरब्धेर्य उदकं मथ्यतेनेन "पुंनाम्नि" [५.३.१३०] घे उदमन्थो मन्दरस्तेन य उदकमन्थो जलविलो. १ ए सी दभिन्यो'. २ ए सी कमिन्थ'. १ ए सी शोपिं. २ वी लकुम्म उ. ३ बी 'नार्थ. ४ डी 4 कुभमा । ५ ए सी 'तिदुपोद्भ. ६ ए सी अ उद'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy