SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ है. ३.२.७८.] षष्ठः सर्गः। ४८५ प्रहाराकरणेन रुधिराधालेपाभावान्नितरां दीप्तानि निरुजि निर्भङ्गानि यान्यस्त्राणि तानि भजन्ति ये ते । तथा नीक्छेदवन्तो रणत्वरितपलायनोत्थश्रमातिरेकात्स्वेदवन्तस्तथा प्रहारै रहिताः ॥ स नः प्रसादोपतिहाररोधं प्रासादकक्षासु यतां मुधैषाम् । यन्नारकान्धीतमसं प्रवेष्टुमपप्रतीहारमिदं प्रनष्टम् ॥ ६८ ॥ ६८. अतिमान्यत्वान्नास्ति प्रतिहारैत्रिभी रोधो निवारणं यत्र तद्यथा स्यादेवं प्रासादकक्षासु सोधप्रकोष्ठेषु यतां गच्छतामेषां नृपाणां स महत्त्वेन प्रसिद्धो नोस्माकं प्रसादो देशदानाद्यनुग्रहो मुधा निष्फलम् । यद्यस्माद्धेतोरेषामेतत्कर्तृकमिदं प्रत्यक्षं प्रनष्टं पलायनमपप्रतीहारमपगतकाष्टिकं यथा स्यादेवं नारकान्धातमसं नरकस्य महान्धकारं प्रवेष्टुमभूत् । रणे हि नष्टा नरकं यान्तीति स्मृतिः ।। एषोनिकाशो नरकोथ वान्धतमस्यनीकाशभयं परायत् । एतैरधीकण्ठ इव द्विषन्दक्षिणापथज्ञाय्यधिकण्ठजीवैः ॥ ६९ ॥ ६९. अथ वैति राज्ञां नरकान्तरोपदर्शनगर्भ पक्षान्तरे । अथ वा यत्पराच्छनोरन्धतमसं महामूढतानास्तीत्यन्धतमसि । अनीकाशभयमतिप्रकर्षप्राप्तत्वेन निरुपमं भयम् । एष एवानिकाशो निरुपमो नरकः । प्रस्तुतार्थेन योजनायैषां राज्ञां भङ्ग्या भयमाह । एतैर्नृपैरधिकण्ठा महाभयेन कण्ठमधिगता जीवाः प्राणा येषां तैस्तथा सद्भिविषन् १ए सी यतामु. २ ए सी न्धाएत'. ३ ए सीडी नत्थम् ॥. १ए सी डी निमगा'. २ डी यन. ३ ए सी नो. ४ बी के प्रासा'. ५ ए सी नाथुनु. ६ ए सी डी 'नत्य प. ७ सी देव ना. ८ ए सी यातीति. ९ ए सी वेदिति. १० सी गर्भप. ११ ए सी य ए. १२ ए सी तैनृपै०. १३ ए सी द्विदिष
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy