SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ । ४६४ व्याश्रयमहाकाव्ये चामुण्डराउः ] वसादुहित्रोः क्षपकं पितापुत्रयोश्च नामुं शुकपिच्छपुच्छम् । जिघृक्षतो दक्षिणयापि होतापुत्रावतीन्द्रावरुणः किमु त्वम् ॥३३॥ ३३. उ हे गजन्नमु गंजं होतापुत्रावृत्विक्तत्पुत्रश्च याचकावपि दक्षिणयापि धर्मेणापीत्यर्थः । न जिघृक्षतः । यतः स्वसादुहितो: क्षपकं पितापुत्रयोश्च क्षपकं विनाशकम् । एतदपि कुत इत्याह । यतः शुकपिच्छपुच्छम । नीलपुच्छो हि गजः कुलक्षयाय स्यात् । कि पुनर. तीन्द्रावरुणो महद्धिकत्वादिगुणैरिन्द्रं वरुणं चातिकान्तस्त्वं जिघृक्षसि । नैवेत्यर्थः ।। वाय्वग्निभः कमभिराग्निसौमाग्नावैष्णवः कृष्णनखे गजेस्मिन् । मुघभशान्ति रचयविजोग्नीषोमोपमोनीवरुणोपमो वा ॥ ३४ ।। ___३४. द्विजः पुगेहितः कृष्णनखेस्मिन गजे विषये कर्मभिः शान्तिक्रियाभिः कृत्वेभशान्तिम् । इभशब्दनेभम्धकृष्णनखत्वकुलक्षणजनिता । गज्यराष्ट्रादरुपद्रवा उपचागदुच्यन्त । तेषां शान्तिमुपशमकर्म मुधा निरर्थकमेव रचयेन । संभावनेन सप्तमी। नोपशमयितुं शक्तः संभाव्यत इत्यर्थः । कीदृशोपि। तपोमत्रादिप्रभावोत्थदिव्यशच्या वाय्वग्निभो वायुदेवताग्निदेवतातुल्यमहिमाग्नीपोमोपमोनीवरुणोपमो वा। वाय्वनी अग्नीषामावग्रीवरुणौ च द्वौ द्वौ सहचरौ देवभेदाः। किंभूतैः कर्मभिः । आग्निसौमाग्नावैष्णवैरग्नीषोमावमाविष्णू च सहचरौ देवभेदो देवते येषां तेः ॥ १ ए सीणवै कृ. १ए सी गजा हो . २ बी त्रोः पि०.३ ए बी सी नैवेत्य'. ४ सी द्विज पु. ५ सी 'गनि. ६ ए सी शक्क स. ७ ए सी मितु. ८बी भीवार'. ९ ए सी रौ. १०बी मिसोमा'. ११ ए सी टीबते.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy