________________
-
४५६ ब्याश्रयमहाकाव्ये
[चामुण्डराजः] परस्मैपदाय । आत्मनेपदम् । अत्र "पर" [१७] इत्यादिनालुप् ॥
अदन्त । अरण्येतिलवत् ॥ ध्यान । युधिष्ठिरेण ॥ इत्यत्र "अद्यञ्जनात्" [१८] इत्यादिना सप्तम्या न लुप् ॥ बहुलवचनारक्वचिद्विकल्पः । स्वचिसार स्वक्सार ॥ नान्नीत्येव । अन्तरसारः ॥
भदन्त । स्तूपेशाण ॥ व्यञ्जन । दार्पदिमापिकैः ॥ अत्र "प्राकारस्य" [१९] इत्यादिनालुप् ॥प्रागिति किम् । यूथपशु । उदीचां देशे कारोयं न प्राचाम् ॥
अदन्त । स्तम्वेरम ॥ व्यञ्जन । भस्मनिमीठ ॥ इत्यत्र "तत्पुरुपे कृति"[२०] इत्यलुप् ॥ बहुलाधिकारात्वचिदन्यतोपि । गोपुचरः ॥ चिनिषेधो न स्यादै । मद्रचरः ॥ कचिद्विकल्पः । खेचरः खर्चेर ॥ कचिदन्यदेव । हृदयं पशति हृदिस्पृक् । द्वितीयार्थेन सप्तमी ॥
मध्येगुरून् । अनन्तगुरुः। अत्र "मध्य" [२१] इत्यादिनालुप् ॥ मध्यगुरुः । अन्तगुरून् । इत्यप्यन्ये ॥
कण्ठेकाल । उरसिलोम। इस्यन्न “अमूर्ध" [२२] इत्यादिनालुः ॥ अमूर्धमस्तकादिति किम् । मूर्धशिखः । मस्तकमाल्यः ॥ स्वाङ्गादिति किम् । अर्थशौण्डः ॥ अकाम इति किम् । स्वशीर्षकामेण ॥
हस्त्रेबन्धः हस्तबन्धः । चबन्धः चक्रबन्धः । अत्र "बन्धे पनि न वा" [२३] इत्यलुब्वा ॥ घनीति किम् । अजन्ते मा भूत् । इभवन्धः ॥
पूर्वाह्नेतन पूर्वाह्नतन । पूर्वाह्नेतराम् पूर्वाह्नतरे । पूर्वाद्धेतमाम् पूर्वाह्नतम । पूर्वाह्नकाले पूर्वाह्नकाले । अत्र "कालात्तन" [२५] इत्यादिना वालुः ॥
१ए सी हिरण ।. २ सी पिकेः। अ. ३ ए सी त् । द्रमच. ४ वी चरः। क. ५ ए सी गुरुः । नित्य. ६ बी ठेकल ।. ५५ सी शौडः । म. ८ ए सी डी न्ध: । च. ९ए सी डी काल । म. १० बी ले। "का.