SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ - ४५६ ब्याश्रयमहाकाव्ये [चामुण्डराजः] परस्मैपदाय । आत्मनेपदम् । अत्र "पर" [१७] इत्यादिनालुप् ॥ अदन्त । अरण्येतिलवत् ॥ ध्यान । युधिष्ठिरेण ॥ इत्यत्र "अद्यञ्जनात्" [१८] इत्यादिना सप्तम्या न लुप् ॥ बहुलवचनारक्वचिद्विकल्पः । स्वचिसार स्वक्सार ॥ नान्नीत्येव । अन्तरसारः ॥ भदन्त । स्तूपेशाण ॥ व्यञ्जन । दार्पदिमापिकैः ॥ अत्र "प्राकारस्य" [१९] इत्यादिनालुप् ॥प्रागिति किम् । यूथपशु । उदीचां देशे कारोयं न प्राचाम् ॥ अदन्त । स्तम्वेरम ॥ व्यञ्जन । भस्मनिमीठ ॥ इत्यत्र "तत्पुरुपे कृति"[२०] इत्यलुप् ॥ बहुलाधिकारात्वचिदन्यतोपि । गोपुचरः ॥ चिनिषेधो न स्यादै । मद्रचरः ॥ कचिद्विकल्पः । खेचरः खर्चेर ॥ कचिदन्यदेव । हृदयं पशति हृदिस्पृक् । द्वितीयार्थेन सप्तमी ॥ मध्येगुरून् । अनन्तगुरुः। अत्र "मध्य" [२१] इत्यादिनालुप् ॥ मध्यगुरुः । अन्तगुरून् । इत्यप्यन्ये ॥ कण्ठेकाल । उरसिलोम। इस्यन्न “अमूर्ध" [२२] इत्यादिनालुः ॥ अमूर्धमस्तकादिति किम् । मूर्धशिखः । मस्तकमाल्यः ॥ स्वाङ्गादिति किम् । अर्थशौण्डः ॥ अकाम इति किम् । स्वशीर्षकामेण ॥ हस्त्रेबन्धः हस्तबन्धः । चबन्धः चक्रबन्धः । अत्र "बन्धे पनि न वा" [२३] इत्यलुब्वा ॥ घनीति किम् । अजन्ते मा भूत् । इभवन्धः ॥ पूर्वाह्नेतन पूर्वाह्नतन । पूर्वाह्नेतराम् पूर्वाह्नतरे । पूर्वाद्धेतमाम् पूर्वाह्नतम । पूर्वाह्नकाले पूर्वाह्नकाले । अत्र "कालात्तन" [२५] इत्यादिना वालुः ॥ १ए सी हिरण ।. २ सी पिकेः। अ. ३ ए सी त् । द्रमच. ४ वी चरः। क. ५ ए सी गुरुः । नित्य. ६ बी ठेकल ।. ५५ सी शौडः । म. ८ ए सी डी न्ध: । च. ९ए सी डी काल । म. १० बी ले। "का.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy