SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] ४४० ते काप्टखङ्गैः संस्पृश्य गीतैर्हास्यकरैः शिशून् । रक्षन्ति तेषां दातव्यं गुडं पक्वान्नमेव च ॥ २ ॥ एवं ढौण्डितमात्रस्य स दोपः प्रशमं ब्रजेत् । वालानां रक्षणं कार्य तस्मात्तस्मिन्निशागमे ॥ ३ ॥ अस्मिंश्च पर्वणि सोमनाथस्यापि लोकाचार इति कृत्वा ग्रीष्मोनारणं विशेपपूजा च चतुर्वर्णलोकैः क्रियते ॥ दोलापर्व च चैत्रशुक्लचतुर्दश्युच्यते । यतोत्र शंभुगौरीसहितो महोत्सवेन दोलामारुरोह । यदुक्तं भविष्योत्तरे । गौरी शंकरमाह । कौतुकं मे समुत्पन्नं पन्नगाभरण प्रभो । अन्दोलकं मम कृते कारयस्व स्वलंकृतम् ॥ १ ॥ त्वया सहान्दोलयेयं यथा चैत्रे त्रिलोचन । तद्गौरीवचनं चारु श्रुत्वा गोवृषभध्वजः ॥२॥ सँ दोलं कारयामास आहूय सुरवर्धकिम् । स्तम्भद्वयं रोपयित्वा इष्टापूर्तमयं दृढम् ॥ ३ ॥ सत्यं चैवोपरितनं श्रेष्ठं काष्ठमकल्पयत् । वासुकि दण्डिकास्थाने बद्धा ध्वान्तायसप्रभम् ॥४॥ तत्फणासंचयं पीठं कृतवान्मणिमण्डितम् । तत्रारूढस्तु भगवान्सोमः सोमविभूषणः ॥ ५ ॥ नन्दिरं दोलयामास पार्श्वस्थैः पार्पदैः सह । इति ॥ १एसी रे. रिशू. २ वी सी दौढित°. ३ सी दोपप्र. ४ ए सी लोकांचा. ५ सी चतु. ६ ए सी दंच्य.डी श्यामुच्य . ७ सी सा लोल. डी सदोला का. ८ सी फण स. ९ ए पीढ कृ. १० ए सी पण II. ११ ए सी डी मन्दि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy