SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ व्याअपमहाकाव्ये ४१० मूलराजः] हवाकृत । इत्यत्र "०" [१०५] इत्यादिनाकर्मधारयः ॥ इटः काबपदस्वादि भारस्य परदेशविरुवानन्यस्वाइ नेदकत्वम् । तेन हिष्टाविशित । छाताच्छिताः । मादिग्रहणात् पोटावपीठ ॥ चक्रे क्लिशितमक्लिष्टं पुनः परमविहलम् । उत्तमामहेभस्थः सन्नृपः स द्विषां बलम् ॥ ८६ ॥ ८६. सन्नृपः श्रेष्ठभूपः स मूलराजो महेभस्थः सन् द्विषां बलं सैन्यमकृिष्टं पूर्वमपीडितं सदुत्तमात्रैदिव्यप्रभावादिनोत्कृष्टैः प्रहरणैः कृत्वा पुनर्मूयोपि क्लिशिवं पीडितं चक्रे । कीदृशम् । परमविहलं भयेनाविकातरम् ॥ उत्कृष्टाखाण्ययो वर्षन्दैत्यन्दारकः कुधा । पुन्नागैराटतं राजकुञ्जरं प्रत्ययावत ॥ ८७ ॥ ८७. अयो दैत्यवृन्दारको दानवश्रेष्ठो प्राहारिरुत्कृष्टास्माणि वर्षन्मुश्चन्सन् राजकुखरं नृपश्रेष्ठं मूलराजं प्रति क्रुधाधावत । कीदृशम् । पुमांसो नागा हव गजा इव तैः पुग्नागैर्नरश्रेष्ठैरावृतम् ।। हिशितमलिष्टम् । इत्यत्र "सेट्रानिटा" [१०६] इति न कर्मधारयः॥ सकृपः । महेम । परमविलेम् । उत्तमाः । उस्कृष्टामाणि । इत्यत्र "सम्म ह" [20] इत्यादिना कर्मधारयः ॥ दैल्पवृन्दारकः । पुजागः । राजकुआरम् । इत्यत्र “इन्दारक" [१०८] इत्या. दिना धर्मशारयः॥ - - - १ए पोलाद'. २ सी सित पी'. ३ बी भय . ४सी '' बी'दारिक
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy