SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ३९८ व्याश्रयमहाकाव्ये [मूलराजः] एकानविंशम् । एकानपञ्चाशत् । इत्यत्र "नविंशति" [१९] इत्यादिना वपुरुप एकशब्दस्य चादन्तः ।। यूपदारु । इत्यत्र "चतुर्थी प्रकृत्या" [७०] इति तत्पुरुषः ॥ पशोहितः । श्रीसुख । इत्यन्न "हितादिभिः" [१] इति तत्पुरुषः ॥ जयार्थमस्त्रं तन्वानेमिन्न मृत्युभयेपतन् । सिंहभीता इवैणाः केप्यल्पान्मुक्ताः परःशताः॥६३॥ ६३. सिंहागीता एणा इव । केपीत्यत्रापिभिन्नक्रमे । परःशता अपि शतात्परेपि बहवोपीत्यर्थः । के भटा मृत्युभये मरणादीतो नापतन् । यतोल्पान्मुक्ताः स्तोकाच्छुटिताः । क सति । अस्मिन् प्राहारौ। कीदृशे । जयार्थमलं शस्त्राणि तन्वाने ॥ असौ परःसहस्रारिनृणामुज्जासितं दिशन् । उद्यच्छिरोभी राहूणां ज्ञानं भानोरजीजनत् ॥ ६४ ॥ ६४. असौ ग्राहारी राहूणां ज्ञानं सादृश्याद्राहुभिः करणैः प्रवर्तनम् । यद्वा । परित्वेन राहावत्यन्तं विरक्तत्वाञ्चित्तभ्रान्त्यानेकराहुरूपेण प्रतिपत्तिं भानो रवेरजीजनबसनार्थमागच्छतामनेकेषां राहूणां शष्या भानोरुत्पादितवानित्यर्थः । कैः कृत्वा । उद्यच्छिरोभिः प्रहारवशोवोच्छलन्मस्तकैः । यतः कीदृक् । सहस्रात्परे परःसहस्रा बहवो येरीणां नरः पुरुषास्तेपां कर्मणामुज्जासितं हिंसां दिशन् कुर्वन् । जयार्थम् । इत्यत्र "तदर्थार्धन" [७२] इति तत्पुरुषः ॥ मृत्युभये । सिंहभीताः । इत्यन्न "पञ्चमी भयाधैः"[७३] इति तत्पुरुषः॥ - - १ए सी डी पात् २ सी एना इ. ३५ सी डी "टिता क. ४बी सी शसा भा. ५ सी डी "स्वेषा क. ६सी सित हि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy