SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] ३९६ धेन कृताश्चतस्रोध्यतिस्रः । अक्षौहिणीशब्दो हस्ति २१८७० रथ २१८७० अश्व ६५६१० पदाति १०९३५० एवंप्रमाणचतुरङ्गबलवाचकोप्यत्र म्लेच्छैरित्युक्तेरेकदेशे १०९३५० इतिमानेपु पत्तिप्वेव वर्तते । ततस्त्रिलक्षी व्यशीतिसहस्री पञ्चविंशत्यधिकसप्तशतीप्रमाणास्तात्पर्येणाविभूयिष्ठम्लेच्छपत्तिमयोरित्यर्थः ।। तस्मान्मासावरेासपूर्वा योधिभिनॅपैः । अवभिन्नारिवान्तामुक्पोभूत्पादहारकः ॥ ६ ॥ ६०. अस्त्रैः करणभिन्ना विदारिता येरयस्तैः कर्तृभिर्वान्तानि व्युसृष्टानि यान्यसृद्धि रक्तानि तेषां पङ्कः कर्दमोभूत् । कीदृक् । नृपैः कर्तृभिः पादयिते "यहुलम्" [५.१.२] इति कर्मणि णके पादहारकश्वरणापसार्यः । किंभूतैः । अस्माद्वाहारेः सकाशान्मासावरैर्मासेन लघुभिर्मासपूर्वा । वा समुच्चये । मासेन प्रथमैश्च । तथा योधिभिः सुभटान्वितैरवश्यं युध्यमानैर्वा । आवश्यके णिनिः॥ घनघात्यान्परान्वाष्पच्छेद्यवनन्नसृग्नदीः। काकपेयाः स एकानविंशं भूतं नु निर्ममे ॥६१॥ ६१. स प्राहारिरहनदी रक्तसिन्धूः काकपेया निर्ममे पूर्णाश्चकारेत्यर्थः । कीदृक्सन् । घनघात्यानत्यन्तं दृढाङ्गत्वाद्धनैर्लाहमुंद्रैर्हन्तुं शक्यानत्यन्तायासेन घात्यानित्यर्थः । परान् शत्रून् वाष्पच्छेद्यवद्वाष्पैः श्वासैश्छेद्यास्तृणादीनिव नन्नत्यन्तमनायासेन हिंसन्नित्यर्थः । उत्प्रेक्ष्यते । एकानविंशमेकेन न विंशतिरेकानविंशतिस्तस्याः पूरणं भूतं नु किल । सुंर १ असुर २ यक्ष ३ राक्षस ४ कश्मल ५ भस्मक ६ पिट ७ १एसी चतुस्रो . २ ए सी लक्षी घा. डीलक्षी याशीति'. ३ सी गार्टि भू. ४ ए सी कासान्मा'. ५ ए सी डी वास. ६ वी सी णिनि ॥. ७बी महरै'. ८ सी पैः स्वासै. ९ए सी प्रेक्षते ।। १० ए सी मुरा १ म. रा२५.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy