SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ [है• ३.१.४४.] पथमः सर्गः। ३८७ तृणानीवोत्क्षेप्नुमुत्पाटयितुं शरदुर्दिनं शरैः कृत्वा प्रकाशाभावेन निन्दितं दिवसं चके । किं कृत्वा । असती कुत्सिता ज्या यत्र तदकुज्यकं श्रेष्ठप्रत्यञ्चं धन्व धनुः स्वीकृत्य । यतः कीदृक् । अदुष्कृतो महाशूरत्वादकृच्छेण विहितो जयोनेकारिपराभवो येन सः । अनेकरणेपु लब्धजयपताक इत्यर्थः ।। स्वीकृत्य । कुतृणवत् । इत्यत्र "गतिकु" [४२] इत्यादिना तत्पुरुषः ॥ अन्य इति किम् । अकुज्यकम् । अत्र बहुव्रीहित्वात्कच् स्यात् ।। दुर्दिनम् । दुष्कृत । इत्यत्र "दुर्" [१३] इत्यादिना तत्पुरुषः॥ सुराजा । इत्यत्र "सुः पूजायाम्" [१४] इति तत्पुरुषः ॥ श्रीमालस्यातिराजातिसिञ्चन्नाताम्रक् शरैः। विपक्षप्रभटान्व्यामोदतिवेल इवार्णवः ॥ ४५ ॥ ४५. श्रीमालस्य भिल्लमालापरनाम्नः पुरस्यातिराजा न्यायपालनेन पूजितोधिपोर्बुदेश्वरो विरुद्धाः पक्षा विपैक्षाः शत्रवो ये प्रभेंटाः प्रकृष्टा भटास्तान शराप्नोदाच्छादयत् । कीहक्सन् । आताम्रहकोपेनारक्ताक्षोत एव शरैरतिसिञ्चन् रणाङ्गणमतिक्रमेण व्याप्नुवन्नत एव चोत्लेक्ष्यते । अतिवेलो निर्मादोर्णव इव ।। प्रतिलोमान्यवेभानि संवर्माणि बलानि सः। उद्रणः परियुद्धानि नियुद्धान्यपभीर्व्यधात् ॥ ४६॥ ४६. सोर्बुदेश्वरोपभीरपगतो भियोत एवोद्रणो रणायोद्युक्तः सन्ब १ ए सी डी भीव्यधा'. १सी नीवाक्षेसु. २ ए सी डी यतो की. ३५ सी पक्षाश. ४ थी भटाप्र. ५ डी रक्षाक्षो. ६ बी रैरिति.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy