SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३८० व्याश्रयमहाकाव्ये [मूलराजः] त्रिदश । द्विवान् । इत्यत्र “सुज्वार्थे" [१९] इत्यादिना बहुव्रीहिः ॥ आसन्नत्रान् । अदूरपान् । अधिकाष्टान् । अध्यर्धषान् । अर्धपञ्चमविंशान् । इत्यत्र “सन्नादूर" [२०] इत्यादिना बहुव्रीहिः ॥ उपदशाः । इत्यन्न "अव्ययम्" [२१] इति बहुव्रीहिः ॥ आरूढसुभटान् ॥ अनेकं च । मत्तबबिभे ॥ भव्ययम् । उच्चैर्मुखान् । इत्यत्र "एकार्थं च" [२२] इत्यादिना बहुव्रीहिः ॥ उष्ट्रमुखान् । वृपस्कन्धान् । इत्येतो "उष्ट्रमुखादयः" [२३] इति बहुर्क निपात्यौ ॥ तुल्ययोगे । सनन्दनान् ॥ विद्यमानार्थे । सौजाः । इत्यत्र "सहस्तेन" [२४] इति बहुव्रीहिः॥ दक्षिणपूर्वा । इत्यत्र “दिशो रूंढ्या" [२५] इत्यादिना बहुचीहिः ।। केषुचिद्विदधानेषु कुन्ताकुन्ति कचाकचि । भूमिर्लोहितगङ्गं नु रक्तैः पञ्चनदं न्वभूत् ॥ ३३ ॥ ३३. केषुचिद्भटेषु कुन्ताकुन्ति कुन्तैश्च कुन्तैश्च मिथः प्रहृत्य कृतं युद्ध केपुचिच्च कचाकचि कचेपुं च कचेषु च मिथो गृहीत्वा कृतं युद्धं विदधानेषु सत्सु भूमी रणाङ्गणमभूत् । कीदृशम् । रक्तैोहितैः कृत्वा लौहित्याल्लोहितगङ्गनु लोहिता गङ्गा यत्र देशे स इव । तथा रक्तातिबाहुल्यात्पञ्चनदं नु पञ्चानां नदीनां समाहार इव ।। द्विगोदावरि मेनेन्योथ त्रिगोदावरं रणम् ।। एकमुनि धनुर्वेदं द्विमुन्यस्य च दर्शयन् ॥ ३४ ॥ ३४. अन्यो गूर्जरो रणं द्विगोदावरि द्वयोर्गोदावर्योः समाहारमेवं १५ सी डी कुतिक. १ सी ब्रीहे । . २ वीरूट्योत्या. ३बी 'त्यकुन्तयु. ४ बीपु क. ५ बी यु मि. ६ वी लाहौहि. एरीसी नयों स.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy