________________
गुरु बर्याणां जनकविजयपूज्यानां
ॐ स्तुतिः 8 सम्यक् श्रुताधितरणीनिभवाग्विधान, चारित्रपालनविधी सततावधानम् । श्रद्धा-धृति-स्मृतिगुणाश्रयणैः प्रधानं, भक्त्या स्तुवे गुरुवरं जनकाभिधानम् यजन्मभूर्मनफराभिधसन्निवेशः । श्री कच्छवागडधरासुकृतप्रवेशः । श्री कर्मसिंह कुलदीपमनूनमानं, भक्त्या० ॥२॥ माता च यस्य यमुना यमुनानदीव, श्यामा न नैव सजडा जनकस्य पुत्री। श्रीशङ्करं च यमसूत सुपुण्यवन्तं, भक्त्या० ॥३॥ जातश्च शून्य-मुनि-तत्त्व-शशाङ्क वर्षे, यस्याभिधा कृतवती मुरजीति माता। लोकैस्तु 'मोहन' इति प्रविकीय॑मानं, भक्त्या० ॥४॥ लब्ध्वापि जन्म जनकोजगति स्वपुण्यैः, पित्रोमनोरथसमं ववृधे स वालः । प्राग्जन्मसाधितकलाः सकलाः श्रयन्तम् , भक्त्या० ॥५॥ हस्तीमतत्त्वशशिवत्सरविक्रमार्कादष्टादशाव्दवयसि व्रतमाप्तवान्यः । श्री भद्रस रिमुगुरोः करुणानिदानम् , भक्त्या० ॥६॥ मुक्तः मुखाय जनको जनकेन मुक्ती,
क्लेशापनुद्गुरुपदी पुनराश्रितौ च । A भन्यारविन्दनिचये तपनायमानं भक्त्या० ॥७॥