SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ व्याश्रयगहाकाव्ये [ मूलराजः] दधत । किंभूतम् । पटुमारी बैंसिप्टादन्यः पनिर्मुनिभिर्भर्तृभिः परिसत्वेन महाब्रह्मचारिणीत्वाकुमार्गव कन्येवाचरन्ति किपि ताप च कुमार्य. कृत्तिकास्वत: पण्णां कुमारीणामयं पटमार्यो देवता अस्येति वा कृचिकानक्षत्रफत्वान् “द्विगो:'" [७.६.१४४] इत्यादिनाणो लुपि पडुमारी वम् । सत्य हि कृतिकानक्षत्रम् । यत्पुराणम् । असिर्विसनः सद्गतीक्ष्णधर्मा दुरासदः । श्रीगों विजयश्चैव धर्माधारस्तथैव च ॥ इत्यष्टी तव नामानि ख्यमुक्कानि वेधसा । नक्षत्रं कृत्तिका चैव स्वयं देवो महेश्वरः ॥ इति । अत एवारीणां स्त्रीत्वं ददात्यरित्रीत्वदः । असिग्रहणेनातिभयंकरत्वादन्त्रिारिवातिभीतान्कुर्वन्नित्यर्थः ॥ पारस्य । पारसीय । इत्यत्र "तदित" [९२] इत्यादिना यलुक् ॥ अनातीति रिम् । पास्सायन. ॥ अल्पक । पणुबै । इत्यत्र "पिल्वकीयादेरीयस्य" [१३] इति यस्य लुक् ॥ राजन्यकन् । मानुष्यकम् । इत्यन्न "ग राजन्य "[९५] इत्यादिना न यस्य लुह॥ पातिभिः । परान । विम्भोरु । पनप्तयूनाम् । इत्यत्र "ध्यादे:" [९५] इत्यादिना मादलुम् ॥ अप्रिय इति फिम् । पटमारीन् । तद्वितलुकीति किम् । साय ॥ अगोगीसूप्योरिति किम् । पद्रोणि । पटसूचि ॥ सरिध भी छन्दः । १५ सीसी पवि. थी . ३ ए सी जी स. ५ टी सर. ६ ए सीन सीर ८ मा ९एसीडी १९सी , १२ ए सी . : . ४ए सी भी दि. १०वी 'जन ।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy