SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३५६ व्याश्रयमहाकाव्ये । मूलरावः] टैः सह नंयुक्तोभूत् । अत्र च भटाना मातृपुत्रत्वोक्त्या साहाय्यापेक्षोत्तया च पराजेष्यमाणता व्यञ्चिता ।। आहन्धीमाठकः पदे स्वे लघुमौद्गन्ध्यामातृकं निवेश्य । अनिचरी व्याहत द्विपाली चलमत्सीनयनाप्सरोरिरंसुः ॥८॥ ८८. औहन्धीमातृको राजा स्व आत्मीये पदे स्थाने राज्ये लघुमौदन्ध्यामातृकं त्वानुजं निवेश्य संस्थाप्य द्विपाली गजघटां व्यौहत युद्धाय व्यहवती चक्रे । कीदृशीम् । अद्रो चरत्यद्रिचरी तां विन्ध्याद्रेभवाम् । यतश्चलमत्सीवश्चञ्चलशफरीवल्लोलानि नयनानि यासां ता या अप्सरसस्ता रिरंसुः अन्तर्भूतण्यर्थत्वात्सकर्मकत्वे रमयितुमिच्छुः । “श्रितादिभि." [३.१.६२] इति स. । रणे मरणाद्देवीवुभूपुरित्यर्थः ॥ सांगन्धोमातः सौगन्ध्यामात । पाकजगन्धीमातृभिः पाङ्कजगन्ध्यामातरः । आइन्धीमानकः भाद्गन्ध्यामातृकम् । इत्यत्र “मात" [८५] इत्यादिनाबन्तप्यो च ॥ भनिचरीम् । इत्यग्न "असं त्यां लु" [८६] इत्यस्य लुक् ।। अस्येति किम् । दिपालीम् ॥ मरसी । इत्यय "मत्स्पस्प यः" [८७] इति यस्य लुक् ॥ जलमनुपीकाद्रचेय्युदीक्ष्यः सौरी सौरीयो नु भां दधानः । आगस्तीयो नु सिन्धुराजः संनद्यागस्त्यां दिशि स्थितो भात् ॥८९ ॥ ८९. मनुष्यो नार्यः कदा अपत्यानि त्रियः शुभ्रादित्वाद् [... १५ सी "पौ. २ ए सी री खरी. ३ ए राजस सी राज्य च एसी 'गरस्यादिदि. स्या सहा.२पी पिचोरया. ३ एसी म्यता. ४ बी नीयप. ५बीमा समाए... ६९ सी री मातः 1. ७सी "स्य ठह .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy