SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३३८ व्याश्रयमहाकाव्ये [ मूलराजः] लघुमुवा इत्यर्थः । कानासिक्यः कुत्सितनांसाः । पिशाच्यो दुष्टव्यन्तर्गभेदाः । अन्वयुाहारिमनुजग्मुः । पिशाच्यो हि नृमांसप्रियत्वादनुयान्यो महारिष्टाय स्युरिति ग्राहारेरिदं महारिष्टमभूदित्यर्थः । एवमप्रेप्यरिष्टभावना स्वयं ज्ञेया ॥ चेलुहलदन्त्य ओनुदन्ताः करिकर्णाः कपिकर्ण्य उक्षशृङ्ग्यः । मृगशृङ्गा रासभाङ्ग्य उष्ट्राङ्गा राक्षस्योसक्पिपासयाजौ ॥ ६०॥ ६०. स्पष्टम् । किं तु । चेलु हारिसैन्येन सह चलिताः ॥ अहिगाव्यगगात्र ऋश्यकण्ठोत्कण्ठीहलचिवुकातिदीर्घजिही। कृशगण्डादीर्घजिहऋक्षीमुख्योतुमुखाः प्रेत्य आविरासन् ॥६१॥ ६१. स्पष्टम् । किं तु । अगगात्रा गिरिमहाकाया । अत्र “लुति हस्सो वा" [१.२२] इति हस्खः। कृशगण्डा चुटितगल्ला प्रेत्यो दुष्टन्यन्तरी भेदाः ।। सूर्पनखा दात्रनख्यभात्कालमुखा वज्रणखा सुताश्च तत्र । ऋजुपुच्छा दीर्घपुच्छयथान्या मणिपुच्छी विषपुच्छयपि त्वराभाक् ॥६॥ ६२. तत्र वासु पूर्वोक्तासु प्रेतीपु मध्ये सूर्पनखा दात्रनखी च प्रेती नृपलरकेच्छया त्वराभाक्सत्यभात् । तथा कालमुखावअणखाख्ये प्रेत्यौ तत्सुताश्च ऋजुपुच्छादयः प्रेत्यस्त्वराभाजः सत्योभान् । अथापी समुच्चये । मणिः पुच्छेस्या मणिपुच्छी । विष पुच्छेस्या विषपुच्छी ॥ १ बी श्य. २ ए सी डी. जिहीः । म. १ए वीसीटीनाशाः। पि. २ ए सी डी गद्यः । .३एसी वोका प्रे. सी वॉचौ. ४ ए सी ध्ये शूर्प. ५डी खाल्यो .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy