SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ [है० २.४.२९.] चतुर्यः सर्गः। काली कुशीरदायामालमदभाजीभृत्केटस्थलीकामिति पाठान्तरं प्रायो गतार्थम् । केवलमलिप्रधानो यो मदः स एव भाजी तद्भत्कटस्थली यस्यास्ताम् ।। कामुकि भाजाभु कान्तिकुण्डे गोणे लावण्याम्बुकुण्डि नागे । काले कामस्थले बरन्तामित्यूचुहिणीर्भटाः प्रयातुम् ॥ ५१ ॥ ५१. प्रयातुं प्रयाणाय भटा मौलवलसत्कयोधा गृहिणी: प्रोचुः । कथमित्याह । हे कामुकि रिरंसो तथा भाजा नाम काचिद्देवी तस्या इव ध्रुर्भूर्यस्याः । भ्रशब्द उकारान्तोत्र भ्रूवाचकः । अत "तो प्रा. णिनश्च" [२.४.७३] इत्यादिनोछ । हे भाजाश्रु भाजाभूसंज्ञे नि । तथा कुण्डते दहति सपनीम् । अच् । कुण्डा । कान्त्या तेजसा कुण्डा हे कान्तिकुण्डे । तथा हे गोणे गोणाख्ये नि । तथा हे लावण्याम्वुकुण्डि लवणिमजलपात्रि । तथा हे नागे नागाख्ये स्त्रि । तथा हे कामस्थले स्मरास्थानि । तथा हे काले कालाख्ये वि भवत्यस्त्वरन्तां शीघ्रीभवन्त्विति ॥ जानपदी चिमास्थिता सा पात्री जानपदा मुरां प्रजापि । सकुशा रणकामुकाक्षिभासा शोण्या कवरा पाप रोषशोणा ॥५२॥ ५२. जानपदी जनपदे देशे भवाम् "उत्सादेरम्" [६.१.१९] इत्यन् । वृत्ति पाशुपाल्यकर्षणरूपामास्थिती सा सुराष्ट्रादेशवास्तव्या प्रजापि । आस्तां राजसेवावृत्ती राजलोकः । आभीरजातिकर्षकादिलोकोपि प्रा १ ए ले कलङ्कामि'. २ ए सी डी पदी सु. १ ए डी कटिस्थ . २ थी मृतकट'. ३ ए सी भ्रभूर्य'. ४ बी तो उ. ५ ए सी अतो. ६ टी या हे ना. ७सी हे कामकाला. ८ डी काले ९एमकाला. १०बीता मिता सा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy