SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३२४ व्याश्रयमहाकाव्ये [मूलराजः] प्राची । इत्यत्र "अञ्चः" [३] इति डीः ॥ ण । ओण । अवावरी ॥ स्वर । धा । धीवरी ॥ अघोप । मदृश्वरी । इत्यत्रं "णस्वर" [५] इत्यादिना डोर्वनोन्तस्य रश्च ॥ विहितविशेषणं किम् । श्रेणातीति शर्वरी । स्वराद्विहितत्वाद्गुणे कृते घोपवतो यथा स्यात् ॥ अनवावरी बढवावा । तधीवरी विनष्टधीवा । इत्यत्र “वा बहुव्रीहः" [५] इति वा डीवनोन्तस्य रश्च ॥ वहुमेरुदृश्वरी बहुमेरुदृश्वेति स्वयमभ्यूह्यम् ॥ चतुप्पदीः द्विपदः । इत्यत्र "वा पादः" [६] इति वा डीः ॥ कुण्डोधीः । इत्यत्र "ऊनः" [७] इति डीः ॥समासान्तविधावूनित्यादेशे ना. सत्वादेव डीः सिध्यति किं तु शतेन कुण्डोनीभिः क्रीत इतीकणि तलुपि च शतकुण्डोनिति प्रकृतेः सौ शतकुण्डोदिति स्यात् शतकुण्डोधेति चेप्यते । अशिश्वीः । इत्यत्र "अशिशोः" [4] इति डीः ॥ त्रिहायणीः । इत्यत्र "संख्यादेः" [९] इत्यादिना डीः ॥ अत्र "चतुरः" [२.३.७४.] इत्यादिना णः । वयसीति किम् । बिहायनां मदिराम् ॥ द्विदाम्नीः । इत्यत्र "दाम्नः" [२०] इति डोः ॥ अथ त्वत्प्रणिदिष्टं प्रनिदेष्टुमेष यामीति यहूतेन स्वयानमुक्तं तद्रणार्थं ससैन्यस्य सन्नद्धस्य ग्राहारेः स्वदेशसीमन्यागमनं चानुमन्यमान आह । ब्रज शतराज्ञः सहस्रराज्ञीरधिराज्ञीवहुसाम्यधीश्वरायैः । पृतनाः कृतवर्मणोतिसाम्नो व्युह्य युधे सीमानमेखिनस्ते ॥ ४० ॥ ४०. हे दूत ब्रज ग्राहारिसमीपम् । तथा ते तवेनः स्वामी ग्राहा१ ए सी राश्च । १ सीत्र स्व. २ ए सी डीवांनो. ३ वी शृणोती . ४ वी व्रीहि." .. ५ ए सी °ति डी . ६ ए सी ण्डोधिति. ७ एसी डी ति । त्रि. ८ डी प्रतिद'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy