SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३१८ माणद्धान् ततः । शुष्को हारनरिनति और निककालमुद्दिश्य कालसाक्षाद्यागकारितामा हवना) र व्याश्रयमहाकाव्ये [मूलराजः] पाणद्धाञ्छुष्कगोमयेण प्रघ्नन्यो नरिनर्ति यायजूकान् । तस्य नरीनृत्यमानखड्गस्याशुभ्नन्मनसः किमन्यदागः ।। ३२॥ ३२. यायजूकानृत्विजः प्रणिनन्सन्यो ग्राहारिरिनति संतोषेणाभीक्ष्णं नृत्यति । कीदृशान्सतः । शुष्कगोमयेणाग्नौ हवनाथै गृहीतेन करीषेण प्राणद्धान् । एतेन साक्षाद्यागकारितोक्तिः । क्रियमाणे हि यागे वैवस्वतं कालमुद्दिश्य कारीषहोमः क्रियते । तस्य प्राहारेराभन्मनसो निर्भीकस्यात एव नरीनृत्यमानखड्गस्य यायजूकवधाय पोस्फूर्यमाणासे: किमन्यदागोपराधः । इदमेव महदाग इत्यर्थः ॥ परिमाणम् परिमापन । परिमापिणाम् परिमापिना । प्रयापणीयः परियापनीये । इत्यत्र “णा" [८] इति वा णः॥ निर्विण्णम् । अन्न "निर्विण्णः" [८९] इति णत्वं निपात्यते ॥ कवितु निर्विण्णवदिति चेच्छति ॥ अप्रख्यानम् । अप्रपवनम्। परिभूयमानम् । अप्रमानम् । दुष्परिकामिनः । प्रगमन । अप्रप्यान । अप्रवेपमान ॥ ण्यन्तेभ्यापि । अप्रख्यापनम् । परिपावेन। परिभाव्यमानम् । परिभापनः । प्रकामनेन । सुप्रगम्यमानः। अप्रप्यायनम् । परिवेपनेन । इस्पन्न "न ख्यापूग्भूभा" [२०] इत्यादिना न णः ॥ ख्यातेर्णस्वमिति कश्चित् । दुष्प्रख्याण ॥ अन्तरयनताम् । अन्तर्हननस्वम् । इत्यत्र "देशे" [११] इत्यादिनान गः॥ देश इति किम् । अन्तरयण । अन्तर्हणनात् ॥ सर्पिप्पान । इत्यत्र “पात्पदे" [९२] इति न णः ॥ १ सी नविन. २ बी ग्रही'. ३ बी पण प. ४ ए बी सी डी पनम् । ५. ५ ए सी डी नीयः । परियापनीय ।६. ६ वी ॥णे वा" . बी पात्यम् । क. ८सीन। आम. ९ सी वनम् । ५. १० वी 'स्पाणः ॥ भा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy