SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ व्याअयमहाकाव्ये (मूनाव: ग्वदिरवणाग्रेवणस्यपीयुक्षावणकार्यवणस्थितैर्नृपैनः । पक्षवणगंतश्च विद्रवः किं भरवणशिग्रुवणेश्वरैश्च चक्रे ॥ ४ ॥ ४. परम 1 कि. तु पीयुमा द्राक्षा । कार्या: शालोख्या वृक्षाः । सदिग्य चांजेवणं च तत्वाञ्च ते पीयुक्षावणकाचवणस्थिनाच नॉमा नृपद्रियः उपद्रवः । शिनः शोभाखन: ॥ पद वणवन कण्टकास्ते शिमुवने वदरीवने च नोत्र । मापरणान्वेपको न नीवारपणे मापवनं लभेत जातु ।। ५ ।। ५. यथा पदार्गवणे कण्टफास्तीक्ष्णामा वदर्यवयवा भवन्ति तथाधामिन्नोमा सिमबने बदरीपने चोपलक्षणत्वात्यदिरवनादिपु च ते म पंण्ट फा: शत्रवो न भवन्ति । दृान्तमाह । मापवणान्वेषक: पुमाआधारवणे पनत्रीहिवनमध्ये जातु कदाचिदपि न माषवनं लभेत । एवमलाफ युगन्मित्राणां वनपु युप्मच्छत्रवो न सन्त्यतः खदिरवपाश्विनन्यामपकृतापहवन्याभावादयमागमने न हेतुरित्यर्थः ।। नीवाग्वनोलसद्विद्वारीवनसुरदारुवनेरिकावनेषु । गिरिणतिरंहसा मृगव्य गिरिनद्यां नु मुनीरपाणमागाः ॥६॥ ६. हारसहिदारीपनमुराच्छालपोलताविशेपवनमः । सुरदारुवनं पाल्पनम् । इरिफायनेमोपधिविशेपवनम् । इन्दं तम्बाधारपु गगल्प आखेटाम् । मिति पृच्छायाम् । आगा आगतोसि । कन कृत्या। मिनिमयतिरमा पर्वताश्तापगापदतिवेगेन । कथम् । निग्नियां अमृगान्यां शामन नीरमाण जलपान यवागमन वद्यधा त्यांदपम । रबी सी २५ सी t". पी ''.'.२वीन fir. ए सी . ४ श्री .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy