SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २९७ है. २.३.६२.] तृतीयः सर्गः । विति । इत्यत्र “निर्दुःसु" [५६] इत्यादिना पः ॥ समस्तीतिनामग्रहणादातोवैरूप्ये च न स्यात् । निःसमित । निःसूत ॥ अन्ये तु समसूत्योर्धात्वोरेवे. छन्ति । तन्मते निःपमित निःपूतेत्यादावेव स्यात् ॥ नि.पुप्त । दुःषुप्त । सुषुप्त । विपुत । इत्यत्र “भवः स्वपः" [५७] इति पः॥ भव इति किम् । सुम्वमः ॥ प्रादु.प्युः । विष्यात् । प्रादुःषत् । विषन् । इत्यन "प्रादुः" [५८] इस्यादिना पः॥ पिस्स्यमानः । इत्यत्र "न स्सः" [५९] इति न पः ॥ सेसिष्यमानः । इत्यत्र "सियो यहि" [६०] इति न पः ॥ अमिसेधितुमनाः । इत्यत्र “गती सेधः" [६] इति न पः ॥ अमिसोप्यते । गङ्गासुरः । इत्यत्र "सुगः स्यसनि" [६२] इति न पः। वसन्ततिलका छन्ः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशामयतिलकगणिविरचिताया श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनधाश्रयवृत्ती तृतीय. सर्गः समर्थित. ॥ ॥ अन्य ११५८ ॥ में २२ ॥ १ ए सी डी मूति'. २ डी निःस्. ३ ए सी मितः । निः.४ ए सी डी सूत्रः ! . ५ए सी डी निःपू. ६ ए सीडी अतिस. ७बी ध्यन्ते । ग. ८एसी 'प्यपले. १बी अ २७ ॥ ३८
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy