SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २९४ द्याश्रयमहाकाव्ये [मूलराजः] परिष्कण्यापरिस्कान् । इत्पत्र "परे." [५२] इति वा पः ॥ नि.पुरान् निःस्फुराः । निप्फुरत् निस्फुरत् । निःप्फुल निःस्फुलाः । निष्फुसन् निस्फुलत । इत्यत्र "नि " [५३] इत्यादिना वा पः॥ पिफुरन पिस्फुरत । विष्फुलत् विस्फोलिताः । इत्यत्र "वेः" [५४] इति रिपुविष्कम्भि विष्कनत्सैन्यं पादपदुःषमाः । क्ष्माः स्थलीनिःपमा गतविषमाः सुषमा व्यधात् ॥१५७॥ ६५७. सैन्यं हमाः सुषमा धृक्षोच्छेदस्थल्युत्खननगर्तापूरणैः समत्यापादनात्लुपमा व्यधान । कीहक्सन । पराक्रमित्वेन रिपून्विष्कनात्यवमानात्यवंशल रिपुविष्कम्भि। तथा विष्कन्नत्सर्वत्रावासनेन प्रसग्न । फीडमी. हमाः । पादपदुःपमा वृक्षैर्दुष्टसमत्वाः । तथा स्थलीनि:पमा. स्थल: समत्वानिष्क्रान्ताः । तथा गर्तविपमा दरीभिर्विगतसमत्या । पादपादिभिर्गमा इत्यर्थः । एवं नाम सैन्यं वाहुल्येन प्रासग्द्यावता भनम्त्यातस्थलीभिश्च गर्ता: पूरयित्वा भुवः समाअम इत्यर्थः । यदपि सैन्यं विष्फनत्प्रसरदिपुविकम्भि युद्धाय शञ्चपटामः स्यात्तदपि रणविनमृतवृक्षस्थलीगतेविपमा रणभुवा वृक्षादिमलादिभिः सुपमा: फरोतीत्युतिः ॥ छायाविनिफलनिःपतिपुप्पमुपतयः । वनदुःपतिवृक्षाणां कृतार्थ्यन्त स्म सैनिकः ॥ १५८ ॥ १५.८. धरण्य नष्फल्याधुटा सूतिरुत्पत्तिर्येपां ते ये वृक्षालेषां की . . सी .. ४ डी'मा ५५' १९ ५ वी । • से 15 सी । ".
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy